SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ [प्रतिष्ठा त्रयस्त्रिंशः ( ३२८ ) प्रतिगरः मदो वै प्रतिगरः । श०४।३।२।५॥ प्रतिग्रहः यो बहु प्रतिगृह्य गरगीरिव मन्यते स एतेन (पुनःस्तोमेन) यजेत । तां० १६।४।२॥ प्रतिप्रस्थाता कृतानुकर एव प्रतिप्रस्थाता । श० २।५।२। ३४॥ प्रतिमा ( यजु. १४ । १८ ) असौ वै लोकः प्रतिमेष ह्यन्तरिक्षलोके प्रतिमित इव । श०८।३।३।५॥ प्रतिरवा: ( यजु० ३८ । १५) प्राणा वै प्रतिरवाः प्राणान्हीद, सर्व प्रतिरतम् । श०१४ । २।२। ३४॥ प्रतिराध: प्रतिराधेन वै देवा असुरान्प्रतिराध्याथैनानत्यायन् । ऐ० ६। ३३॥ ता वै प्रतिरोधः प्रत्यरा वन तत्प्रतिराधैः प्रत्यरानुषन् । तस्मात्प्रतिराधास्तत्प्रतिराधानां प्रतिराधत्वम् । गो० उ० प्रतिरूपः य आदित्ये (पुरुषः ) स प्रतिरूपः । प्रत्यङ् शेष सर्वाणि रूपाणि । जै० उ०१।२७॥ ५॥ प्रतिष्ठा (=पादः) द्विपदो छन्दो विष्णुर्देवता प्रतिष्ठे (=पादौ)। श०१०।३।२।११॥ , इयं वै पृथिवी प्रतिष्ठा । श० १।६।१।२६ ॥ १।।। ३।११॥ गृहा ये प्रतिष्ठा । श० १।९।३ । १८ ॥ याश्चतस्रः प्रतिष्ठा इमा एव ताश्चतसो दिशः । जै० उ० १।२१ । २॥ , चक्षुर्व प्रतिष्ठा । श० १४।४।२।३॥ प्रतिष्ठा वै स्विष्टकृतू । कों०३।८॥ऐ०२।१०॥ ,, प्रतिष्ठा वै स्वाहाकृतयः। ऐ०२।४॥ ,, प्रतिष्ठा वा अवसानम् । कौ० ११ । ५॥ गो० उ०३।११॥ प्रतिष्ठा चरित्रम् ( यजु० १४। १२॥ १५ । ६४ ॥) इमऽ उ लोकार प्रतिष्ठा चरित्रम् । श०८/३॥॥१०॥८।७।३। १९ ॥ प्रतिष्ठा त्रयस्त्रिंशः ( यजु०१४ । २३) संवत्सरो वाव प्रतिष्ठा प्रयस्त्रि शस्तस्य चतुर्विशतिरघमासाः षड़सवो ऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy