SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श० ८ । ४ । १ । २२ ॥ प्रतिसरा: (यजु० १३ । ९-१३ एते पञ्च मंत्राः प्रतिसराख्याः) राक्षोघ्ना वै प्रतिसराः । श० ७ । ४ । १ । ३३ ॥ प्रतिहत्ती व्यानः प्रतिहर्त्ता । कौ० १७ ॥ ७ ॥ गो० उ० ५। ४॥ 39 " "" 99 € 1 3 11 प्रतिहार: अश्विनौ प्रतिहारः । जै० उ० १ । ५८।६ ॥ चन्द्रमाः प्रतिहारः । जै० उ० १ | ३६ | ६ ॥ 1 39 ܕ ,, "" " " "" 36 " 99 (BRE) पूतिहार: ] अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिंशस्तद्यतमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा । " पशवो वै प्रतिहर्त्ता । तां० ६ | ७ | ६५ ॥ रौद्रो वै प्रतिहर्त्ता । गो० उ० ३ । १६ ॥ भविष्यत्प्रति चाहरत् ( = प्रतिहर्ता ऽऽसीत् ) । तै० ३ । १२ । ( प्रजापतिः ) शरदम्प्रतिहारम् ( अकरोत् ) । जै० उ०१ । १२ । ७॥ शरत्प्रतिहारः । ष० ३ । १ ॥ पौर्णमास्यः प्रतिहारः । ष० ३ । १ ॥ ( प्रजापतिः) विद्युतम्प्रतिहारम् ( अकरोत् ) । जै० उ० १ । १३ । १ ॥ अपराह्नः प्रतिहारः । जै० उ० १ । १२ । ४ ॥ ( प्रजापतिः) स्तोमम्प्रतिहारम् ( अकरोत् ) । जै० उ० १ । १३ । ३ ॥ ( प्रजापतिः ) चक्षुः प्रतिहारं ( अकरोत् ) । जै० उ० १ । १३ । ५ ॥ अस्थि प्रतिहारः । जै० उ० १ । ३६ । ६ ॥ ( प्रजापतिः ) प्रतिहारमारण्येभ्यः पशुभ्यः ( प्रायच्छत् ) । जै० उ० १ । ११ ॥६॥ दिशो ऽवान्तरदिश आकाश एष प्रतिहारः । जै० उ० १ । १६ ४२ ॥ अथ यदमुष्यां दिशि ( दिवि ) तत्सर्वम्प्रतिहारेणाप्नोति । जै० उ० १ । ३१ ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy