SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ( ३२७ ) पूतिगर प्रजापतिः प्रजापतिरुषसमध्येत् स्वां दुहितरं,तस्य रेतः परापतत्तदस्यां न्यषिच्यत तदश्रीणादिद मे मादुषदिति तत्सदकरोत्पशूनेय । तां०८ ।२।१०॥ यदस्मात् (प्रजापतेः ) तद्रतः परापतदेषा पयस्या मैत्रावरुणी। श०६।५।११५६॥ तान् ( अग्निवाय्यादित्यचन्द्रमसः) दीक्षितांस्तेपानानुषाः प्राजापत्या ऽप्सरोरूपं कृत्वा पुरस्तात्प्रत्युदैत्तस्यामेषां मनः समपतते रेतोऽसिञ्चन्त ते प्रजापतिं पितरमेत्याब्रुवन् रेतो वा असिंचामहा इदं नो मामुया भूदिति । कौ०६।१॥ सा ( सीता सावित्री) ह पितरं प्रजापतिमुपससार । त होवाच । नमस्ते अस्तु भगवः। तै०२।३।१०।१॥ प्रजापति सोमाय राशे दुहितरं प्रायच्छत्सूर्या सावित्रीम् । ऐ० ४।७॥ प्रणवः प्रणवेनैव सानो रूपमुपगच्छत्यो३म् ओश्मित्येतेनो हास्यैष सर्व एव ससामा यज्ञो भवति । श० १।४।१।१॥ यच्छुद्धं प्रणयं कुर्वन्ति तदस्य (भू-) लोकस्य रूपं यन्मका रान्तं तदमुष्य ( धुलोकस्य)। कौ०१४ । ३॥ , अमृतं वै प्रणवः । गो० उ० ३ । ११ ॥ ("प्रणवः" इत्यस्य स्थाने " प्राणः" इति-कौ० ११ । ४॥) , ब्रह्म वै प्रणवः। कौ० ११ । ४॥ , ब्रह्म ह वै प्रणवः । गो० उ० ३। ११ ।। (“ ओम्" शब्दमपि पश्यत) प्रणीता: ( प्राप: ) यदापः प्राणयंस्तस्मादापः प्रणीतास्तत्प्रणीतानां प्रणीतात्यम् । श०१२।६।३।८॥ प्रणीयज्ञानाम् वायु प्रणीर्यशानां यदा हि प्राणित्यथ यशो ऽथाग्निहो प्रम् । ऐ०२।३४॥ प्रतरण : ( ऋ० ११६१ । १६ ) (प्रतरणः=) प्रतारयिता । ऐ०१।१३॥ प्रतिगरः गृणाति ह वाऽ एतद्धोता यच्छ सति। तस्मा एतद् गृणते प्रत्यवाध्वर्युरागृणाति तस्मात्प्रतिगरो नाम । श० ४।३। २।१॥ Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy