SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ( ३११ ) पूजा: ] प्रजननः प्राणः किं छन्दः । का देवता यस्मादिदं प्राणाद्रेतः सिच्यतऽ इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता । श० १० । ३ । २।७॥ प्रजननम् संवत्सरो वै प्रजननम् । गो० पू० २ । १५ ॥ अग्निः : प्रजननम् । गो० पू० २ । १५ ॥ " प्रजाः यज्ञाद्वै प्रजाः प्रजायन्ते । श० ४ । ४ । २ । ६ ॥ "" "" "1 99 13 ,, 29 " " 99 19 99 99 प्रजा शस्त्रम् । २०५।२।२ । २० ॥ प्रजा पशवः सूक्तम् । कौ० १४ । ४ ॥ प्रजा वा उक्थानि । तै० १ | ८ | ७ | २ ॥ ". "D "3 99 यज्ञं वाऽ अनु प्रजाः । श० १ । ८ । ३ । २७ ॥ प्रजा वै तोकम् (यजु० १३ । ५२ ॥ ) । श० ७ । ५ । २ । ३६ ॥ प्रना वै सूनुः ( यजु० १२ । ५१ ) । श० ७ । १ । १ । १७ ॥ तन्तुः । ऐ० ३ | ११, ३८ ॥ प्रजा प्रजा वा अपतुरित्याहुः । गो० उ० ५ | ६ ॥ प्रजा वै विश्वज्योतिः । श० ६ । ५ । ३ । ५ ।। ७ । ४ । २ । २६ ॥ ६।३।२।२ ॥ प्रजा वाऽ श्ररीः ( यजु० ६ । ३६ ) । श० ३ । ६ । ४ । २१ ॥ प्रजा वाऽ इषः । श० १ । ७ । ३ । १४ । ४ । १ । २ । १५ ॥ प्रजा वै भूतानि । श० २ ।४ । २ । १ । ३ । ५ । २ । १३ ॥ ४ । 99 ५ । ३ । १ ॥ प्रजा वै बर्हिः । कौ० ५ | ७ || १८ | १० || तै० १ | ६ | ३ | १०॥ श० १।५।३ । १६ ॥ २ । ६ । १ । २३, ४४ || ४|४|१५| १४ ॥ गो० उ० १ । २४ ॥ प्रजानुरूपः । ऐ० ३ । २३ ॥ कौ० १५ | ४ || २२ | ८ ॥ जै० उ० ३।४।३॥ प्रजाः सतो बृहती । गो० उ० ६ | ८ ॥ तस्मात्पश्चाद्वरीयसः प्रजननादिमाः प्रजाः प्रजायन्ते । श० ३ । ५ । १ । ११ ॥ न्यूनाद्वाऽ इमाः प्रजाः प्रजायन्ते । श० ११ । १ । २ । ४ ॥ तस्मात्प्रजा दशमासो गर्भ भृत्वैकादशमनु प्रजायन्ते तस्माद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy