SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ [ प्रचेताः ( ३१० ) प्र (= पराक्) तद्यत्प्रेति तत्प्राणस्तदयं (भू-) लोकः । जै० उ०२ । ६ । ४ ॥ प्राणो वै प्रवान् । श० १ । ४ । ३ । ३ ॥ प्रेति पशवो वितिष्ठन्तऽ पति समावर्तन्ते । श० १ १४ । " "" 22 19 99 "3 29 प्रङगम् ( उक्थम् ) ता अमुतो safच्यो देवतास्तृतीयसवनात्प्रातःसवनमभिप्रायुञ्जत तद्यदभिप्रायुञ्जत तत्प्रउगस्य प्रउगत्वम् । कौ० १४ । ५ ॥ ग्रहोक्थं वा एतद्यत्प्रउगम् । ऐ० ३ । १ ॥ तदेतत्पवमानोक्थमेव यत्प्रउगम् । कौ० १४ ॥ ४ ॥ प्राणानां वा एतदुक्थं यत्प्रउगम् । ऐ० ३ | ३ ॥ प्राणाः प्रउगम् । कौ० १४ । ४ ॥ २८ ॥ ६॥ तस्मादू बहूव्यो देवताः प्रउगे शस्यन्ते । कौ० १४ । ५ ।। २८ । ६ ॥ I श्रातिच्छन्दसः प्रउगः | कौ० २३ । ६ ॥ "" "" 39 " 39 " प्रगाः ये दश प्रगा इम एव ते दश प्राणाः । जै० उ० १ । २१ । ३ ॥ प्रगाथः प्राणापानौ वै बार्हतः प्रगाथः । कौ० १५ । ४ । १८ । २ ॥ पशवो वै प्रगाथः । कौ० १५ ॥ ४ ॥ १८ ॥ २ ॥ पशवः प्रगाथः । ऐ० ३ । १६, २३, २४ ॥ ६ ॥ २४ ॥ गो० उ० ३ । २१, २२ ॥ ४ ॥ २ ॥ " १ । ६ ॥ प्रेति वै रेतः सच्यतऽ एति प्रजायते । श० १ । ४ । १ । ६॥ अन्तरिक्षं वै प्रांतरिक्ष हीमानि सर्वाणि भूतान्यनुप्रयंति । ऐ० २ । ४० ॥ प्रवद्वै प्रथमस्याह्नो रूपम् | कौ० २० | २ ॥ 99 अन्तरिक्षम्प्रगाथः । जै० उ० ३ । ४ । २ ॥ I मनः प्रगाथः । जै० उ० ३ । ४ । ३ ॥ ,, प्रच च एतद्वै सर्वं स्वस्त्ययनं यत्प्र च च । ऐ० ३ । २६ ॥ प्रचेताः प्रचेतास्त्वा रुद्रैः पश्चात्पातु । श२ ३ । ५ । २ । ५ ॥ प्रच्छच्छन्दः ( यजु० १५ । ५) अन्नं प्रच्छच्छन्दः । श० ६ ५ ।२।४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy