SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ [ प्रजापतिः १३॥ ग्रजाः संवत्सरं हि प्रजाः पशवो ऽनु प्रजायन्ते । तां० १० । १ । ६ ॥ एष वै प्रजनयिता यन्मुष्करः । श० ३ । ७ । २ । ८ ॥ श्रर्द्धमासशो हि प्रजाः पशव श्रोजो बलं पुष्यन्ति । तां० १० । १ ॥६॥ 353 "" , "" 33 "9 "" "" "" " प्रजाति: रेतो वै प्रजातिः । श० २४ । ६।२।६॥ "" त्रिवृद्धि प्रजातिः पिता माता पुत्रो ऽधो गर्भ उल्लं जरायु । श० ६।५।३ । ५ ॥ प्रजापति: तद्यदब्रवीत् (ब्रह्मा ) - प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत् तत्प्रजापतेः प्रजापतित्वम् । गो० पू० १।४ ॥ एष वै प्रजापतिः । यदग्निः । तै० १ । १ । ५ । ५ ॥ प्रजापतिरेषो ऽग्निः । श० ६ । ५ । ३ । ७ ॥ ६ | ८ | १॥४॥ प्रजापतिर्वाऽ श्रग्निः । श०२ । ३ । ३ । १८ ॥ प्रजापतिरग्निः । श० ६ । २ । १ । २३, ३० ॥ ६ ।५ । ३ । ६ ॥ ७।२।२ । १७ ॥ देवतानां मुखं प्रजनयिता स प्रजापतिः । श० २ । "" "" 99 ( ३९२ ) द्वादशनाभ्यर्तिहरन्ति द्वादशेन हि परिगृहीताः । तां० ६ | 33 325 • यस्य हि प्रजा भवत्येक शात्मना भवत्यथोत दशधा प्रजया हविष्क्रियते । श० १ १८ । १ । ३४ ॥ यस्य हि प्रजा भवत्यमुं लोकमात्मनैत्यथास्मि लोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या | २० १ | ८ | १ | ३१ ॥ श्रदित्या ( =अदितेरुत्पन्नाः ) वा इमाः प्रजाः । तां० १८ । ८ । १२ ॥ द्वय्यो ह वा इदम मजा आसुः । श्रादित्याश्चैवाङ्गिरसश्च । श० ३।५ । १ । १३ ॥ वैश्वदेव्यो वै प्रजाः । तै० १ । ६ । २ । ५ ॥ १ । ७ । १० । २ ॥ आयस्यो वै प्रजाः । श० १३ । ३ । ४ । ५ ॥ श्रायास्यो ( ? श्रायस्यः ) वै प्रजाः । तै० १० ३ । ६ । ११ । ४ ॥ श्राद्या हीमाः प्रजा विशः । श० ४ । २ । १ । १७ ॥ " ५ |१| ८ ॥ ३ । ६ । १ । ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy