SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ( ३०६ ) पौरमद्गम् ( साम ) महर्वा एतदलीयमानं तद्रक्षास्यसचन्त तस्मा हेवाः पौरुमद्दन रक्षास्यपाननप पाप्मान हते पौरुमद्देन तुष्टुवानः । तां० १२ । ३ । १३ ॥ पौरुहन्मनम् ( साम ) पुरुहन्मा वा एतेन वैखानसो ऽअसा स्वर्ग लोक मपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न व्यवते तुष्टवान: । तां०१४।३।२६॥ पौर्णमासम् ( हविः ) सवृत ( ? समृत-) यशो वा एष यहर्शपूर्णमासी। गो० उ०२।२४॥ यात्रघ्नं वै पौर्णमासं ( हविः) । इन्द्रो होतेन वृत्रमहन् । श०१।६।४।१२॥ तथैवैतद्यजमानः पौर्णमासेनैव वृत्रं पाप्मान हत्वापहतपाप्मैतत्कर्मारभते । श०६।२।२।१६॥ अग्नीषोमीय हि पौर्णमास हविर्भवति । श० १।८।३ । २ ॥ अथैष क्लप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासम् । श० २।५।२।४८॥२।६।२।१४॥ प्रतिष्ठा वै पौर्णमासम् । कौ० ५। ८॥१८॥ १४ ॥ गो० उ०१ । २६॥ पौर्णमासः सरस्वान् । गो० उ०१ । १२॥ पौर्णमासी ( रात्रिः) असौ वै चन्द्रः पशुस्तं देवाः पौर्णमास्यामालभन्ते। श०६।२।२।१७ ॥... ब्रह्म वै पौर्णमासी क्षत्रममावास्या। कौ०४॥ कामो वै पौर्णमासी । तै० ३।१ । ४ । १५ ॥ पौर्णमास्यः प्रतिहारः। प०३।१॥ पोकलम ( साम ) अथैतत्पौष्कलमेतेन वै प्रजापतिः पुष्कलान्पशून सृजत तेषु रूपम् दधायदेतत्साम भवति पशुष्वेव रूपं दधाति । तां० ८।५।६ ॥ H(=पराक) प्रेति वै प्राण एति ('आ' इति) उदानः । श० १।४। १।५॥ प्राणो वै प्र प्राणं हीमानि सर्वाणि भूतान्यनुप्रयंति । ऐ० २।४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy