SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ [ पृथिवी ( ३०६ ) पृथिवी पृथिवी शेष निधिः । श० ६ । ५ । २ । ३॥ 39 " 99 " 92 99 19 " 13 99 " 99 पृथिवी होता चतुर्होतृणाम् । तै० ३ | १२ | ५ | १ ॥ यानि कृष्णानि ( लोमानि ) तान्यस्यै ( पृथिव्यै रूपम् ) । श० ३ । २ । १ । ३७ ( यदि वेतरथा ) यानि शुक्लानि ( लोमानि ) तान्यस्यै (पृथिव्यै रूपम् ) । श० ३ । २ । १ । ३ । यानि बिसानि तान्यस्यै पृथिव्यै रूपम् । श० ५ । ४ । ५ । १४ ॥ दधि हैवास्य ( भू- ) लोकस्य रूपम् । श० ७।५ । १ । ३ ॥ इयं ( पृथिवी ) उ वै यज्ञो ऽस्या हि यशस्तायते । श० ६ । ४ । १ । ६ ॥ " हविशेवेँ देवा इमं ( पृथिवी) लोकमभ्यजयन् । त د 31 99 " अयं वै लोको दक्षिणं हविर्धानम् | कौ० ६ । ४ ॥ » छायं चै ( पृथिवी - ) लोकः प्रातः सवनम् । श० १२ । ६ । २ । ८ ॥ गो० उ० ३ । १६ ॥ अयमेव (भू - ) लोकः प्रथमा चितिः । श० ८ | ७ । ४ । १२॥ (असुराः) अयस्मयीं ( पुरं ) अस्मिन् (पृथिवीलोके ऽकुर्वत ) । कौ० ८८ ॥ ते (असुराः) वा अयस्मयीमेवेमां ( पृथिवीं ) अकुर्वत । पे० १ । २३ ॥ अयस्मयी पृथिवी । गो० उ०२ । ७ ॥ अस्य वै (भू - ) लोकस्य रूपमयस्मय्यः ( सूच्यः ) । तै० ३। ९।६।५ ॥ रजतैव हीयं पृथिवी । श० १४ । १ । ३ । १४ ॥ इयं ( पृथिवी ) वै रजता । तै० १ । ८ । ६ । १ ॥ १७ । १३ । १८ ॥ इयं ( पृथिवी ) वाऽ उप । द्वयेनेयमुप यद्धीदं किं च जायते ऽस्यां तदुपजायते ऽथ यन्म्यद्यत्यस्यामेव तदुपोष्यते । श० २। ३ । ४ । ६ ॥ परिमण्डलः (= गोलाकार : ) उ वाऽ अयं (पृथिवी - ) लोक: श० ७ । १ । १ । ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy