SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ( ३०७ ) पृषदाज्यम्] पृथिवी अथ यत्कपालमासीत्सा पृथिव्यभवत् । श०६।१।१।११।। , समुद्रोहीमा ( पृथिवीं ) अभितः पिन्वते । श०७।४।१।६॥ , पृथिव्यप्सु ( प्रतिष्ठिता)। ऐ०३।६॥ गो० उ०३।२॥ , प्रथिवयस्यप्सु श्रिता । अग्ने प्रतिष्ठा । तै०३।११।१।६॥ " तस्य प्रथमयाऽऽवृतेममेव लोकं जयति यदु चास्मिँल्लोके । तदेतेन चैनम्प्राणेन समर्धयति यमभिसम्भवत्येतां चाऽस्मा माशाम्प्रयच्छति यामभिजायते । जै० उ०३।११।५॥ , असुराणां वा इयं ( पृथिवी) अग्र आसीत् । ते. ३।२।३।६॥ , तिस्रो वाऽ इमाः पृथिव्य इयमहका छेऽमस्या परे । श० ५। १।५।२१॥ पृथी, पृथिः, पृथुः पृथिईन्यः । अभ्यषिच्यत । तै०१।७।७।४॥ पृथुई चै धैन्यो मनुष्यणां प्रथमो ऽभिषिषि । श०५। ३।५।४॥ एतेन (पार्थेन साना ) वे पृथी वैन्य उभयेषां पशना. माधिपत्यमाश्नुत । तां० १३ । ५। २० ॥ तच पृथुर्चेन्यो दिव्यान् वात्यान् पप्रच्छ । जै० उ० १। १०॥९॥ १।३४।६॥१॥४५॥१॥ पृथु (१०६ । १६ । १२) भदो (घुस्थानं-घुलोकः)वै पृथु यस्मि. देवा।।श०१।४।१।२७ ॥ पृथुकाः रुद्राणां या एतद्रूपम् । यत्पृथुकाः । तै० ३।८।१४।३॥ पृथु वाय्यम् (०६।१६ । १२) श्रोत्रं प्रथु भ्रषाय्यम् । श्रोत्रण हीदमुरु पृथु शृणोति । श०१।४।३।४॥ पृश्नि अन्नं घे देवा पृनीति वदन्ति । तां० १२ । १०॥ २४ ॥ , अन्नं च पृश्नि । श० - १७॥ ३ ॥ २१ ॥ तै० २।२।६।१॥ , इयं ( पृथिवी ) धै पृश्निः । तै०१।४।१।५॥ पृषदाज्यम् भन्न हि पृषवाज्यम् । श० ३ । । ४।८॥ , प्राणो हि पृषदाज्यम् । श०३८ ।४।८॥ , प्राणः पृषदाज्यम् । श०३।।३। , पयः पृषदाज्यम् । श०३।।४।८॥ , पशवो पृषदाज्यम् । तै०१।६।३।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy