________________
( ३०७ )
पृषदाज्यम्] पृथिवी अथ यत्कपालमासीत्सा पृथिव्यभवत् । श०६।१।१।११।। , समुद्रोहीमा ( पृथिवीं ) अभितः पिन्वते । श०७।४।१।६॥ , पृथिव्यप्सु ( प्रतिष्ठिता)। ऐ०३।६॥ गो० उ०३।२॥ , प्रथिवयस्यप्सु श्रिता । अग्ने प्रतिष्ठा । तै०३।११।१।६॥ " तस्य प्रथमयाऽऽवृतेममेव लोकं जयति यदु चास्मिँल्लोके ।
तदेतेन चैनम्प्राणेन समर्धयति यमभिसम्भवत्येतां चाऽस्मा
माशाम्प्रयच्छति यामभिजायते । जै० उ०३।११।५॥ , असुराणां वा इयं ( पृथिवी) अग्र आसीत् । ते. ३।२।३।६॥ , तिस्रो वाऽ इमाः पृथिव्य इयमहका छेऽमस्या परे । श० ५।
१।५।२१॥ पृथी, पृथिः, पृथुः पृथिईन्यः । अभ्यषिच्यत । तै०१।७।७।४॥
पृथुई चै धैन्यो मनुष्यणां प्रथमो ऽभिषिषि । श०५। ३।५।४॥ एतेन (पार्थेन साना ) वे पृथी वैन्य उभयेषां पशना. माधिपत्यमाश्नुत । तां० १३ । ५। २० ॥ तच पृथुर्चेन्यो दिव्यान् वात्यान् पप्रच्छ । जै० उ० १।
१०॥९॥ १।३४।६॥१॥४५॥१॥ पृथु (१०६ । १६ । १२) भदो (घुस्थानं-घुलोकः)वै पृथु यस्मि.
देवा।।श०१।४।१।२७ ॥ पृथुकाः रुद्राणां या एतद्रूपम् । यत्पृथुकाः । तै० ३।८।१४।३॥ पृथु वाय्यम् (०६।१६ । १२) श्रोत्रं प्रथु भ्रषाय्यम् । श्रोत्रण
हीदमुरु पृथु शृणोति । श०१।४।३।४॥ पृश्नि अन्नं घे देवा पृनीति वदन्ति । तां० १२ । १०॥ २४ ॥ , अन्नं च पृश्नि । श० - १७॥ ३ ॥ २१ ॥ तै० २।२।६।१॥ , इयं ( पृथिवी ) धै पृश्निः । तै०१।४।१।५॥ पृषदाज्यम् भन्न हि पृषवाज्यम् । श० ३ । । ४।८॥
, प्राणो हि पृषदाज्यम् । श०३८ ।४।८॥ , प्राणः पृषदाज्यम् । श०३।।३। , पयः पृषदाज्यम् । श०३।।४।८॥ , पशवो पृषदाज्यम् । तै०१।६।३।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org