SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ( ३०५ ) पृथिवी] पृथिवी भयं वै (पृथिवी-) लोको गृहपतिः । श० १२ । १।१।१॥ गो०पू०४।१॥ , अयं वै (भू-) लोको गार्हपत्यः । श० ७।१।१।६ ॥ । ६।३।१४ ॥ष०१।५॥ , इयं (पृथिवी) वै पूर्णाहुतिः। तै०३।।१०।५॥ श० १३ । ११ ॥ . सर्व वा इयम् (पृथिवी)। श०४।२।२।१ ॥ ,, इयं वै प्रथिवी प्रतिष्ठा । श०१।९।१।२६ ॥१।५।३।११॥ , इयं (पृथिवी) वाऽ अस्य सर्वस्य प्रतिष्ठा। श. ४ । ५ । २।१५॥ , प्रतिष्ठा वा अयं लोकः । कौ०६।४॥ १४ । ३ ॥ , इयं (पथिवी) खलु वै प्रतिष्ठा । ऐ.८॥ १ ॥ , सेयं ( पृथिवी) प्रतिष्ठा । श०२।२।१।१६ ॥ पृथिव्यामिमे लोकाः (प्रतिष्ठिताः )। जै० उ०१ । १०।२॥ ,, इयं (प्रथिवी) वै स्वर्गस्य लोकस्य प्रतिष्ठा । गो० उ०६।२॥ ,, अन्तरिक्षं प्रथिव्यां (प्रतिष्ठितम् )। ऐ०३।६॥गो० उ० ३॥ २॥ , इयं (पृथिवी) अन्तरिक्षम् (पृथिवी-अन्तरिक्षम्-वैदिकनि घण्टौ १।३)। ऐ० ३ । ३१ ॥ ,, त्रिवृद्धोयम् (पृथिवो)। श०६।५ । ३ । २॥ .. अभिना पृथिव्यौषधिभिस्तेनायं (पृथिवी-) लोकनिवृत् । तां० १०।१।१॥ प्रजातिर्वा भयं लोकः । कौ०१४।३॥ ,, योनिऽयम् (पृथिवी)।श०१२।४।१।७॥ ,, इयं वै प्रतिष्ठा जनूरासां प्रजानाम् । श.३।६।३।२॥ , नाम मे शरोरम्मे प्रतिष्ठा मे। तन्मे त्वयि ( पृथिव्याम् ) । जै. उ०३।२०।८॥ पृथिवी मे शरीरे श्रिता । तै०३।१०।।७॥ , पृथिवी वा अन्नानां शमयित्री। की०६।१४॥ " न्यं (पृथिवी) वा (प्रजापतेः) अन्नादो ( तनू)। कौ० २७ ॥ ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy