SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ [ पृथिवी ( ३०० ) पृथिवी इयं ( पृथिवी ) वै देव्यदितिर्विश्वरूपीं । तै० १।७।६।७ ॥ इयं ( पृथिवी ) वै पृश्निः । तै० १ । ४ । १।५ ॥ इयं ( पृथिवी ) वै वशा पृश्निः । श० १ । ८ । ३ । १५ ॥ इयं ( पृथिवी ) वे वशा पृश्निर्यदिदमस्यां मूलि चामूलं चाश्नाद्यं प्रतिष्ठितं तेनेयं वशा पृश्निः । श० ५ । १ । ३ । ३ ॥ इयं ( पृथिवी) वा अग्निहोत्री ( गौ: ) । तै०१ । ४ । ३ । १ ॥ 33 33 "" " महिषी हीयम् (पृथिवी ) । श० ६ । ५ । ३ । १ ॥ 33 " इंय ( पृथिवी ) वा अविरि हीमाः सर्वाः प्रजा भवति । शं० ६ । १ । २ । ३३ ॥ 39 इयं वै पृथिवी देवी देवयजनीं । श० ३ । २ । २ । २० ॥ पृथिवी वै सर्वेषां देवानामायतनम् । श० १४ । ३ । २ । ४ ॥ , भूरिति वाऽ अयं ( पृथिवी ) लोकः । श० ८ | ७ | ४|५ ॥ भूः (यजु० १३ | १८ ) हीयम् (पृथिवी ) । श०७ । ४ । २ । ७॥ स भूरिति व्याहरत् । स भूमिमसृजत । अग्निहोत्रं दर्शपूर्णमा सौ यजुषि । तै० २ । २ । ४ । २ ॥ "1 "2 स (प्रजापति ) भूरित्येवग्वेदस्य रसमादन्त । सेयं पृथिव्य भवत् । तस्य यो, रसः प्राणेदत् सो ऽग्निरभवद्रसस्य रसः । जै० उ० १ । १ । ३॥ 99 " 10 " ,, " 91 99 " अयं (भू- ) लोक ॠग्वेद । प० १ ५ ॥ भूरित्युग्भ्यो क्षरत् सो ऽयं ( पृथिवी ) लोको ऽभवत् । १।५॥ भूमि: ( यजु० १३ । १८ ) हीयम् (पृथिवी ) २।७ ॥ Jain Education International १० इयं ( पृथिवी ) वै भूमिरस्यां वै स भवति यो भवति । श० ७ । २ । १ । ११ ॥ भयं वै ( पृथिवी-) लोको भूतम् । तै० ३ । ८ । १८ । ५ ॥ इयं वै पृथिवी भूतस्य प्रथमजा ( यजु० ३७ ॥ ४ ) | श० १४ | १ । २ । १० ॥ इमे ( पृथिवी ) उ वा एषां लोकानां प्रथमासुज्यत । ० ६ । ५ । ३ । १ ॥ For Private & Personal Use Only १० ७ १४ । www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy