SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ( २६8 ) पृथिवी ] पृथिवी इयं (पृथिवी) ह्यग्निः । श० ६।१।१।१४ ॥ ६ ।१। २॥२६॥ , इयं (पृथिवी) वाऽ अग्निः । श० ७।३।१।२२॥ ,, अयं वाऽ अग्निर्लोकः। श० १।६।२। १३ ॥ , अयं वै (पृथिवी-) लोको ऽग्निः । श. १४।६१ । १४ ॥ , आग्नेयो ऽयं (पृथिवी-) लोकः। जै० उ०१ । ३७।२॥ . " आग्निगर्भा पृथिवी । श०१४।९।४।२१ ॥ , सा ( अदितिः पृथिवी ) अग्निं गर्भे विभर्तु । श० ६।५। १।११॥ " इयं वै पृथिव्यदितिः । श०२।२।१।१६॥३।३।१। । , इयं (पृथिवी) वा अदितिः । गो० उ०१।२५ ॥ , इयं (पृथिवी ) वाऽ अदितिर्मही ( यजु० ११ । ५६ ) ।श०६। ५।१।१०॥ , इयं (पृथिवी ) एव मही। जै० उ०३।४।७॥ , पृथिवीं मातरं महीम् । त० २।४।६।८॥ , उपहूता पृथिवी माता । श. १।।१।४१॥ ,, इयं (पृथिवी) वै माता । ते०३।८।९।१॥ श० १३।१ । " "नमो मात्र प्रथिन्यै” ( यजु०६।२२)। श० ५ १२। , तन्माता पृथिवी तपिता द्यौः । तै० २।७।१६ । ३ ॥ २॥ ८॥ ६।५॥३।७।५।४-५ ।। ३ । ७।६। १५ ॥ " मातेव या इयं (पृथिवी) मनुष्यान्बिभर्ति । श० ५।३।१।४॥ , धेनुरिव वाऽ इयं (पृथिवी) मनुष्येभ्यः सर्वान्कामान्दुहे माता धेनुर्मातेव वाऽ इयं (पृथिवी) मनुष्यान्बिभर्ति । श० २।२। १।२१ ॥ " इयं (पृथिवी ) वै धेनुः। श०१२।६।२।११॥ ,, इयं (पृथिवी) वै विश्वायुः । तै०३।२।३१७॥ (=विश्वधायाः) अस्या (पृथिव्यां ) हीद सहितम् । श०७।४।२।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy