SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ( ३०१) पृथिवी] पृथिवी इयं ( पृथिवी ) वै निर्ऋतिः । श० ५।२।३।३॥ तै० १। , इयं (पृथिवी) कद्रूः। श०३।६।२।२॥ ,, 'इयं (पृथिवी ) वै सार्पराज्ञीयं हि सर्पतो राशी । कौ०२७।४॥ , इयं (पृथिवी) वै सार्पराज्ञी । तां०४।९।६॥ , इयं वै पृथिवी सर्पराज्ञी । श० २।१।४ । ३० ॥ ४।६। ६।१७।। , इयं (पृथिवी ) वै सर्पराज्ञीयं हि सर्पतो राज्ञी। ऐ० ५। २३॥ तै० १।४।६।६॥ ,, देवा वै सर्पाः । तेषामिय (पृथिवी) राशी । तै०२।२।६।२॥ अयं वै (पृथिवी-) लोकः सुक्षितिः (यजु० ३७ । १०) अस्मिन्हि लोके सर्वाणि भूतानि क्षियन्ति । श० १४ । १ । २।२४॥ , इयं (पृथिवी ) धै सरघा । तै० ३।१०।१०।१॥ , अयं 4 (पृथिवी-) लोको मित्रो ऽसौ (युलोका ) वरुणः। श० १२।६।२। १२ ॥ चावापृथिवी वै मित्रावरुणयो प्रियं धाम | तां०१४।२।४॥ ,, इयं (पृथिवी ) वामभृत् । श०७।४।२।३५ ।। इयं (पृथिवी) वै वरिष्ठा संवत् (यजु० ११ । १२)। श०६। ३।२।२॥ प्रय वै पृथिवी-) लोकोऽवस्यूटुवस्वान् । श०९।४।२।७॥ , भयं वै ( पृथिवी-) लोको भद्रः। ऐ० १ । १३ ॥ अयं लोको बर्दिः (ऋ०६।१६ । १०)। श. १।४।१।२४॥ , अयं वै (पृथिवी-) लोको बर्हिः । श० १।८।२।११ ॥१॥ ६।३।२९ ॥ इयं (पृथिवी ) वै सत्या वर्षणीधृदन (ऋ०४।१७।२०)। ऐ०३।३८॥ " इयं (पृथिवी ) एव सत्यमियछ विषां लोकानामद्धातमाम् । श०७।४।१। । , अयं वै (पृथिवी-) लोको विशाल छन्दः ( यजु०१५। ५)। ।०८।५।२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy