SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ [पृथिवी (२६८) पूषा तस्मावाहुरदन्तका पूषेति । श०१७।४।७॥ , तस्मादाहुरदन्तकः पूषा पिष्टभाजन इति । गो० उ०१२॥ " तस्माद्यं पूष्णे चरुं कुर्वन्ति प्रपिष्टानामेव कुर्वन्ति यथादन्तकायै वम् । श०१।७।४।७॥ , पूष्णः करम्भः (=यवपिष्टमाज्यसंयुतमिति सायणः ) । ते. १। ५। ११ । ३॥ श०४।२।५। २२ ॥ , स हि पौष्णो यच्छयामः ( गौः ) । श०५।२।५। ८॥ ,, अग्नापौष्णमेकादशकपालं पुरोडाशं निर्वपति । श० ५। २। ५।५। पृतना युधो वै पृतनाश०५।२।४।१६ ॥ पृतन्युः (=पाप्पा, यजु० १५। ५१) अधस्पदं कृणुतां ये पृतन्यव इत्यधस्पदं कुरुता सर्वान्पाप्मन इत्येतत् । श०८।६। ३। २०॥ पृथिवी ता (भूमि) अप्रथयत्सा पृथिव्यभवत् । श०६।१।१ । १५॥ ६।१।३।७॥ " स (प्रजापतिः) वराहो रूपं कृत्योपन्यमजत् । स पृथिवीमध आर्छस् तस्या उपहत्योदमजत् तत्पुष्करपणे प्रथयत् तत्पृथिव्यै पृथिवित्वम् । ०१।१।३।६-७॥ इयती ह वाऽ इयमले पृथिव्यास प्रादेशमात्री तामेभूष इति घराह उजघान सो ऽस्याः (पृथिव्याः) पतिः प्रजापतिः।श० १४।१।२।११॥ अश्या ह वाऽ इयं (पृथिवी) भूत्वा मनुमुवाह सो ऽस्याः पतिः प्रजापतिः । श० १४ । १।३ । २५ ॥ " प्राजापत्यो धा अयं (भू-) लोकः । तै०१।३।७।५॥ ,, इयं (पृथिवी) यमी । श०७।२।१।१०॥ गो० उ०४।८॥ , यमो ह वाऽ अस्याः (पृथिव्याः ) अवसानस्येप्टे । श०७।१।। १॥३॥ , आग्नेयी पृथिवी । तां० १५।४।८॥ , पृथिव्यग्नेः पत्नी। गो० उ०२।९॥ " सेयं (पृथिवी) देवानां पत्नी । श०१।३।१।१५. १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy