SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 35. । पूषा ( अग्ने !) त्वं पूषा विधतः पासि नु त्मना । तै०३ । ११ अन्नं वै पुत्रा । कौ० १२ । ८ ॥ ते० १ । ७ । ३ । ६ २३ । २ ॥ ॥ " ,, पशवः पुत्रा । ऐ०२ । २४ ॥ तां० २३ । १६ । ५ ॥ पशवी हि पूषा । श०५ | २ | ५ | ८ ॥ " ,, ( यजु० २१ । २० ) पशवो वै पूषा । श० १३ | १ | = | ६ ॥ " पशवो वै पूषा । श० ३ । १ । ४ । ६ ॥ ३ । ९ । १ । १० ।। ५ । ३ । ५ । ८, ३५ ॥ तै० ३ | ८ | ११ | २ || तां० १८ । १ । १६॥ पौष्णाः पशवः । श० ५ | २ | ५ | ६ ॥ "" " पूषा वै पशूनामीटे | श० १३ | ३ | ८|२ ॥ ,, चूषा पशुभिः (अघति ) । तै०१ | ७ | ६ | ६ || ३ | १ | ५ | १२ ॥ पूष्णो रेवती (नक्षत्रम् ) । गावः परस्ताद्वत्सा भवस्तात् । तै० १ । ५।१।५॥ पूत्रा रेवत्यन्वेति पन्थाम । ते० ३ । १ । २ । ९॥ 33 ,, पूत्रा विशां विपतिः । तै० २ । ५ । ७ । ४ ॥ 99 39 प्रजननं वे पूषा । श० ५ | २ | ५ | ८ ॥ 31 ,, पूषा वै पथीनामधिपतिः । श० १३ । ४ । १ । १४ ॥ यस्य (दोषस्येति सायणः ) भिषक् । तै० ३ । ६ । १७ । २ ॥ पूषा 2, पूषा ( श्रियः ) भगम् ( आदत्त । श० ११ । ४ । ३ । ३ ॥ " पूषा भगं भगपतिः । श० ११.१ ४ । ३ । १५ ॥ 99 31 (634) " 39 " पूषा ] " २ । १॥ ३१८ | Jain Education International पथ्या पूष्णः पत्नी । गो० उ०२ । ६ ॥ योगा वै सरस्वती वृषा पूषा । श० २ । ५ । १ । ११ ॥ पूषा भागदुधो ऽशनं पाणिभ्यामुपनिधाता । श० १ । १ । २ । १७॥ पूषा वै देवानां भागवुधः । श० ५ | ३ | १।९॥ पुत्रा भागदुधः । श० ३ । ६ । ४ । ३॥ (देवस्य त्वा सवितुः प्रसवे ) पूष्णो हस्ताभ्याम् । तै०२ । ६ । ५।२॥ तस्य ( पूष्णः ) दन्तान्परोबाप तस्मादाहुरदन्तकः पूषा करम्भभाग इति । कौ० ६ । १३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy