SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ (पितरः ( २८२) पितरः पितृलोको यमः। कौ०१६ ॥ ८॥ , (प्रजापतिः) निधनम्पितृभ्यः (प्रायच्छत ) तस्मादु ते निध नसंस्थाः । जै० उ०१।१२।२॥ यानेवैषां तस्मिन्त्संग्रामे ऽनंस्तापितृयज्ञेन समरयन्त पितरो वै तऽ आसंस्तस्मात्पितृयज्ञो नाम । श०२।६।१।१॥ यः ( अर्धमासः ) अपक्षीयते स पितरः। श०२।१।३।१॥ , अपत्नयभाजो वै पितरः। कौ०५।६॥ ,, अपराहः पितरः । श०२।१।३।१॥ तस्मै ( चन्द्रमसे ) ह स्म पूर्वाह्न देवा अशनमभिहरन्ति मध्यन्दिने मनुष्याऽ अपराहे पितरः । श०१।६।३।१२॥ अपराहभाजो वै पितरस्तस्मादपराहे पितृयज्ञेन चरन्ति । गो० उ०१। २४॥ अन्तभाजो वै पितरः । कौ०१६। ८ ॥ , यदि नानाति पितृदेवत्यो भवति । श० ११ ११।७।२॥ ,, माः पितरः। श०२।१।३।४॥ अनपहतपाप्मानः पितर। श०२।१।३।४॥ , पितृलोकः पितरः । कौ०५।७॥ गो उ०१।२५॥ पितृदेवत्यो वै कूपः खातः । श० ३।६।१ । १३ ॥ ३।७। १।६॥ पितृदेवत्या वै नीविः। श०२।४।२।२४॥२।६।१।४२॥ अथ या रोहिणी श्येताती ( गौः) सा पितृदेवत्या यामिदं पितृभ्यो नन्ति । श०३।३।१।१४ ॥ अथ यध्वर्युः पितृभ्यो निपृणाति, जीवानेव तत् वितृननु मनुष्याः पितरो ऽनुपवहन्ति । गो० उ०१ । २५ ॥ , पितृणां मघाः (नक्षत्रम्) । तै० १।५।१।२ ॥ ३।१। पितरः प्रजापतिः । गो० उ०६।१५॥ , मनः पितरः। श०१४।४।३।१३ ॥ गृहाणा ह पितर ईशते । श०२।४।२।२४॥ , गृहाणा हि पितर ईशते । श०२।६।१।४२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy