SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ( २८३ ) पितरा युवाना] पितरः सर्वतः पितरः । श०२।६।१।११ ॥ , सकृदु खेव पराञ्चः पितरः । श०२।४।२।४॥४।४।२।३॥ ,, सहदिव वै पितरः । कौ० ५। ६॥१०॥४॥ , पराञ्च उ वै पितरः। कौ० ५।६॥ , हीका हि पितरः । तै०१।३।१०॥६॥१।६।९।७ ॥ " हरणभागा हि पितरः। ते १।३।१०।७॥ ऊष्मभागा हि पितरः। ते १।३।१०।६॥ " देवा वा एते पितरः । कौ०५।६॥ " देवा वा एते पितरः। गो० उ०१। २४ ॥ , विष्टकृतो वै पितरः। गो० ३०१ ॥ २५ ॥ , त्रया वै पितरः (सोमवन्तः, बर्हिपदः, अग्निष्वात्ताः) । श० । ५।४।२८॥१४।१।३।२४॥ ,, ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यन्दिने काव्यास्तृतीय सवने (ऊमाः=ऋतुविशेषः, तैत्तिरीयसंहितायाम् ४।४।७। २॥५।३।११।३॥ सायणभाष्ये ऽपि)। ऐ०७।३४॥ एतद्ध वै पितरो मनुष्यलोकाऽ आभक्ता भवन्ति यदेषां प्रजा भवति । श०१३ । ८।१।६ ॥ ( अयास्य आङ्गिरसः) व्यानेन पितॄन् पितृलोके ( अदधात् )। जै० उ०२।८।३॥ , कव्यवाहनः (वाऽ अग्निः) पितृणाम् । श०२।६।१।३०।। अथ यदेव प्रजामिच्छेत् । तेन पितृभ्यऽ ऋणं जायते तद्धयेभ्यः एतत्करोति यदेषा सन्तताव्यवच्छिन्ना प्रजा भवति । श०१। ७।२।४॥ ,, यत्पीतत्वं तत्पितगाम् । ष०४।१॥ ,, खधाकारो हि पितृणाम् । तै०१।६।९।५॥३।३।६।४॥ ,, खधो वै पितृणामन्नम् । श०१३। ८।१।४॥ ,, स्वधाकारं पितरा ( उपजीवन्ति )। श० १४ । ८।६।१॥ " कर्मणा पितृलोकः ( जय्यः । श. १४।४।३।२४॥ पितरा युवाना ( यजु० १५ । ५३) बाक च वै मनश्च पितरा युवाना। श०८।६।३।२२ ॥ Jain Education International For Private & Personal Use Only ! www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy