SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ( २८१ ) पितरः ] पितरः तद्ये सोमेनेजानाः । ते पितरः सोमवन्तः । श०२ । ६।१।७॥ स पितृभ्यः सोमवद्भ्यः । षट्कपालं पुरोडाशं निर्वपति । श० २।६।१।४ ॥ सोमयाजा हि पितरः । तै० १ | ६ | ६ |५ ॥ इन्दय इव हि पितरः । मन इव । तां० ६ । है । १६-२० ॥ "" "3 93 "" 99 " 23 " ,, „ 31 ", 99 " 99 99 पितृदेवत्यः सोमः । श० ३ । २ । ३ । १७ ॥ पितृलोकः सोमः । कौ० १६ ॥ ५ ॥ पितृदेवत्यो वै सोमः । श०२।४ । २ । १२ ॥ ४ । ४ । २ ॥२॥ स्वाहा सोमाय पितृमते । मं० २ । ३ । १ ॥ सोमाय वा पितृमते ( षट्कपालं पुरोडाशं निर्वपति ) । श० २।६।१।४ ॥ संवत्सरो वै सोमः पितृमान् । तै० १ । ६ । ६ । २ ॥ १।६। €1411 ओषधिलोको वै पितरः । श० १३ । ८ । १ । २० ॥ षड् वाs ऋतवः पितरः । श० ६ । ४ । ३॥ ८ ॥ 1 ऋतवः पितरः । कौ० ५ | ७ ॥ श० २ । ४ । २ । २४ ॥ २ । ६ । १ । ४ ॥ गो० उ० १ । २४ ॥। ६ । १५ ॥ तषो वै पितरः । श० २ । ६ । १।३२ ॥ यहतवः पितरः प्रजापतिं पितरं पितृयशेनायजन्त तत्पितुयशस्य पितृयज्ञत्वम् । तै० १ । ४ । १० । ८ ॥ शरखेमन्तः शिशिरस्ते ( ऋतवः ) पितरः । श० २ । १ । ३॥१॥ 31 ऋतवः खलु वै देवाः पितरः । ऋतूनेव देवान् पितॄन् प्रीणाति । तान् प्रीतान् । मनुष्याः पितरो ऽनु प्रपिपते । तै० १ । ३ । १०१५॥ यमो बैवस्वतो राजेत्याह तस्य पितरो विशस्त इमऽ घालतऽ इति स्थावरा उपसमेता भवन्ति तानुपदिशति यजुषि वेदः सो ऽयमिति ( भाश्वलायन श्रौतसूत्रे १० । ७ । २ ॥ शाङ्खायनश्रौतसूत्रे १६ । २ । ४-६ ॥ ) । श० १३ । ४ । ३ । ६ ॥ ," क्षत्रं वै यमो विशः पितरः । श० ७ । १ । १ । ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy