SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ [पितरः (२८०) फ्तिरः स (सूर्यः) यत्रोदावर्तते। देवेषु तर्हि भवति देवांस्तर्वामि गोपायत्यथ यत्र दक्षिणावर्तते पितृषु तर्हि भवति पितृस्तीभिगो पायति । श०२।१।३।३॥ , मनोजवास्त्वा पितृभिदक्षिणतः पातु । श०३।५।२।६॥ अथैनं (प्रजापति) पितरः । प्राचीनावीतिनः सव्यं जाम्वाच्योपासीदस्तान् (प्रजापतिः ) अब्रवीम्मासि वो ऽशन स्वधा वो मनोजवो वश्चन्द्रमा वो ज्योतिरिति । ।०२।४। २।२॥ मासि पितृभ्यः क्रियते । तै०१।४।६।१॥ , तृतीये हि लोके पितरः । तां०९।८।५॥ तृतीये वा इतो लोके पितरः । तै०१।३।१०।५॥१।। ८।७॥ , अन्तरिक्ष तृतीय पितृन्यज्ञोऽगात् । ऐ०७१५॥ ,, पितरो नमस्याः । श०१।५।२॥३॥ , यानग्निरव दहन्त्स्वदयति ते पितरोऽग्निज्वात्ताः । श०२।६। १।७॥ ये वा अयज्वानो गृहमेधिनः । ते पितरोऽग्निवात्ताः । ते०१॥ ६।९।६॥ अर्द्धमासा वै पितरोऽग्निष्वात्ताः । तै०१।६।८।३॥ .. अथ पितृभ्यो ऽग्निष्वात्तेभ्यः। निवान्याय दुग्धे सकृदपमाथत एकशलाकया मन्थो भवति । श०१।६।१।६॥ अथ ये दसेन पक्केन लोकं जयन्ति ते पितरो बर्हिषदः । श०२। ६।१।७॥ , ये वै यज्वानः । ते पितरो बर्हिषदः । तै०१।६।९।६॥ , मासा वै पितरो बर्हिषदः । ते १।६। ८ ।३॥ ३।३। ६॥४॥ पितृभ्यो बर्हिषद्भयः। अन्वाहार्यपचने धानाः कुर्वन्ति ततोऽर्धाः पिषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भयः। श०२।६।१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy