SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ (२७६ ) पितरः] पावमा यः ( ऋच: ) पवित्रं वै पावमान्यः । कौ० ८।५ ॥ ३०॥ ८॥ गो० उ०६।१६ ॥ पावीरवी वाग्वै सरस्वती पावीरवी । ऐ०३। ३७ ॥ पाश: घारुणो व पाशः । तै० ३।३।१०।१॥ श०६।७।३।८॥ ,, नैऋतो वै पाशः । श०७।२।१।१५ ॥ पाठौहम् ( साम ) पष्ठवाड् वा एतेनारसश्चतुर्थस्याह्नो वाचं वदन्ती मुपाशृणोत्स होवागिति निधनमुपैसदस्याभ्युदितं तदहरवसत् । तां० १२ । ५।११॥ पितरः सो (प्रजापतिः) ऽसुरान् सष्टवा पितेवामन्यत । तदनु पितृनस जत ! तत्पितृणां पितृत्वम् । तै० २।३।।२॥ , अग्निमुखा एव तत्पितृलोकाजीवलोकमभ्यायन्ति । श० १३ । ८।४।६॥ .. मनुष्याचे जागरितं पितरः सुप्तम् । श०१२।३।२।१॥ , रात्रिः पितरः। श०२।१।३।१॥ तत्तमसः पितृलोकादादित्यं ज्योतिरभ्यायन्ति । श० १३ । ८ । ,, तिर इय ये पितरो मनुष्येभ्यः । श०२।४।२।२१॥ तिर इव चै पितरः। श०२।६।१ । १९ ॥ १३॥ ८॥३२॥ ,, अन्तर्हितो हि पितृलोको मनुष्यलोकात् । तै० १।६।८।६॥ , मध इव हि पितृलोकः । श० १४।६।१।१०॥ __ अवान्तरदिशो वै पितरः । श० १।८।१।४० ॥ २।६। १। १०, ११॥ , उभे दिशावन्तरेण विदधाति प्राची च दक्षिणां चैतस्याह विशि पितृलोकस्य द्वारम् । श०१३।८।१।५॥ , दक्षिणावृद्धि पितृणाम् । ०१।६।८।५॥ , पितृणां वा एषा दिग्यहक्षिणा । ष०३।१॥ , बम्बेनाऽऽजद्विषेण ( उदात्रा दीक्षामहा इति ) पितरो दक्षिणतः (भागच्छन् )। जै० उ०२।७।२॥ . , दक्षिणासंस्थो पित्यशा। कौ०५॥७॥गी. उ०१॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy