SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ [पावकः (२७८ ) पाप्मा ते देवा यथेषीकां मुशाद्विबहेदेव सर्वस्मात्पामनो व्यवृहन् । श०४।३।३ । १६ ॥ ( कठोपनिषदि २।३।१७) , तद्यथाहिर्जीर्णायास्त्वचो निर्मुच्येत इषीका वा मुजात । एवं हैवैते सर्वस्मात्पाप्मनः सम्प्रमुच्यन्ते ये शाकलां जुह्वति । गो० उ०४।६॥ पारमेष्ट्यम् अथैनं ( इन्द्रं ) ऊर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवा.... अभ्यषिश्चन्.........पारमेष्ठन्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय । ऐ०८।१४ ॥ पारिप्लवम् ( आख्यानम् ) तद्यत्पुनः पुनः (संवत्सरं ) परिप्लवते तस्मा त्पारिप्लवम् । श० १३ । ४ । ३ । १५ ॥ पारुच्छेपम् रोहितं वै नमितच्छन्दो यत्पारुच्छेपम् । गो० उ०६।१०॥ , एजेन (पारुच्छेपेन) ह वा इन्द्रः सप्त खाल्लोकानारोहत् । गो० उ०६।१०॥ पार्थम् ( साम) एतेन वै पृथी (श०५।३।५।४॥ पृथुः १) धैम्य उभयेषां पशूनामाधिपत्यमाभुतोभयेषां पशूनामाधि. पत्यमश्रुते पार्थना तुष्टवानः । तां०१३।५।२०।। पार्थानि (हवींषि) संवत्सरो वै पार्थानि । श०६।३।४।१८ ॥ पाथुरश्मम् ( साम ) क्षत्रम्मह्यमित्यब्रवीत् (इन्द्र) पृथुरश्मिस्तस्मा पतेन पार्थरश्मन क्षत्रं प्रायच्छत, क्षत्रकाम एतेन स्तुवीत क्षत्रस्येवास्य प्रकाशो भवति । तां० १३।४ । १७ ॥ पाथुरश्म राजन्याय ब्रह्मसाम कुर्यात् । तां० १३।४।१८॥ पालागल: (दूतः) प्रयो धै पालागलो ऽध्यानं वै प्रहित पति । शक पावकः ( यजु०१७ । ९) यशिव शान्त तत्पावकम् । श० ।। १।२। ३०॥ , यत् ( अग्ने) पावकं (रूपम् ) तदन्तरिक्ष (न्यधत्त)। श० २।२।१।१४॥ , अझं वै पावकम् । श०२।२।१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy