SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ (२७७) पाप्मा ] मत्रावरुणं । श्रोत्रादाश्विनं । चक्षुषः शुक्रामन्थिनौ । आत्मन आग्रयणं । अङ्गभ्य उपथ्यं । आयुषो ध्रुवं । प्रतिष्ठाया ऋतु पात्र । तै०१।५।४।१,२॥ पात्राणि द्वंद्वं पात्राण्युदाहरति शूर्प चाग्निहोत्रहवीं च स्फयं च कपालानि च शम्यां च कृष्णाजिनं चोलूखलमुसले दृषदुपले तहश । श०१।१।१।२२ ॥ पाथ्यो वृषा (यजु०११। ३४) मनो वै पाथ्यो वृषा । श० ६।४। २॥४॥ पादः प्रतिष्ठा वै पादः। श० १३ । ।३।८॥ पान्तम् (ऋ० ८ । ६२ । १॥) अहः पान्तम् । तां०६।१।७॥ पापम् (कर्म) तद्यथा श्व: प्रेष्यन् पापात्कर्मणो जुगुप्सेतैवमेवाहरहः पापात्मणो जुगुप्सताकालात् । जै० उ० ४।२५ ॥ ४ ॥ पाप्मा पाप्मा वाऽ अशस्तिः (यजु०११ । १५) । श०६।३।२।७॥ , पाप्मा वै सपतः। श०८।५।१।६॥ , पाप्मा वृषः। श०११।१।५।७॥१३।४।१।१३॥ " पुत्रहणं पुरंदरमिति ( यजु० ११ । ३३) पाप्मा वै वृत्रः पाप्म हनं पुरंदरमिति (वृत्रापाप्मा)। श०६।४।२।३॥ , सथैवतघजमानः पौर्णमासेनैव वृत्रं पाप्मान हत्वापहत पाप्मै तत्कारभते (वृत्र:=पाप्मा)। श०६।२।२।१६॥ , प्रने त्वं तरा मृधः (यजु०११ । ७२) इत्यग्ने त्वं तर सर्वान्पा मन इत्येतत् । श०६।६।३।४॥ " पाप्मा वै मृघः (यजु०११।१८)।श०६।३।३।८॥ " वरुणो वा एतं गृह्णाति यः पाप्मना गृहीतो भवति । श० १२॥ ७।२।१७॥ , अङ्गे अङ्गे थे पुरुषस्य पाप्मोपश्लिष्टः । ते० ३।८।१७१४॥ • भ्रमोवै पाप्मा। श०६।३।३।७॥ , विवेव (दिवसा इव पुण्यरूपेण तेजसा युक्ता इति सायणः) पहतपाप्मानः । तम इव ानपहतपापमानः । ऐ०४।२५॥ " श्रियं पाप्मा (निवर्तते)। श० १०।२।६।१६॥ , स यथाहिस्त्वचो निर्मुच्येतैव सर्वस्मात्पाप्मनो निर्मुच्यते । श०४।४।५।२३ ॥ (प्रश्नोपनिषदि ५। ५॥) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy