SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ [पात्राणि ( २७६ ) पशुबन्धः इममेव (भू-लोकं पशुधन्धेनाभिजयति । अथो अग्निष्टो. मेन । ते० ३।१२।५।६॥ स यत्पशुबन्धेन यजते । आत्मानमेधैतनिक्रीणीते । श० ११ । ७॥१३॥ पशुबन्धः षड्ढोतुः (निदानम् )। तै० २।२। ११ । ६ ॥ षट्सु षट्सु (मासेषु) पशुबन्धयाजी ( अश्नाति)। श १०।१।५।४॥ .. उभय सौत्रामणीष्टिश्व पशुबन्धश्च । स० १२।७।२।२१॥ अथेषाज्याहुतिर्यद्धविर्यको यत्पशुः (=पनुयज्ञः) । श० १। ७।२।१०॥ पशुमान् (पशुपतिः) स (रुद्रः) एतमेव परमवृणीत पशूनामाधिपत्यं तदस्यतत्पशुमनाम । ऐ०३।३३॥ पश्यतः असो वा आदित्यः पश्यतः । एष एव तदजायत । एतेन हि __ पश्यति । जै० उ०१ ५६॥६॥ पसः (यजु०२३ । २२)राष्ट्र पसः। श० १३।२।।६॥ तै० ३।९।७४॥ पस्याः विशो वै पस्त्याः । श०५ । ३।५।१६ ॥ श० ५।४।४।५॥ पाकयज्ञ: सायप्रात)मौ स्थाजीपाको नवश्च यः । बलिश्च पितृयज्ञ वाटका सप्तमः पशुरित्येते पाकयज्ञाः । गो० पू०५॥ २३ ॥ " पशव्यो हि पाकयशः । श० २।३।१।२१॥ पाचजन्यः (यजु०१८ । ६७)(ये ऽग्नयः पाञ्चजन्याः%)ये केचानयः पञ्चचितिकाः । ।०९।५।१। ५३ ॥ पाथि: पाणी वै गभस्ती। श०४।१।१।६॥ पातु ( यजु.५।११) इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वितीन्द्रघो परत्वा वसुभिः पुरस्तादोपायत्वित्येवैतदाह । श०३।५।२॥४॥ पानीवतः ( प्रहः) रेतःसिक्ति पानीवतग्रहः । कौ० १६ । ६ ॥ , रेती वै पानीवतः । गो० उ०४।५॥ ऐ०६।३॥ , अग्निहि देवानां पानीवतो नेटविजाम् । कौ०२८॥३॥ पात्राणि कति पात्राणि यज्ञ वहन्तीति प्रयोदशेति ब्रूयातू......, (प्रजा पतिः) प्राणापानाभ्यामेवोपाश्वन्तर्यामी निरमिमीत । व्यानादुपाशुसवनं । वाच ऐन्द्रायवं । दक्षतुभ्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy