SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ( २७९) पशुपति पशवः है (पशु) देवा अब्रुवन्नहि स्वर्ग वै त्वा लोक गमयिष्यामः । ऐ०२।६ ॥ प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति । तां०५।१०।६॥ , प्रातः पशूनालभन्ते । श० ३ । ७।२।४॥ , अथेतत्पशु नन्ति यत्संज्ञपयन्ति । श०३८।२।४ ॥ यत्पशु संज्ञपयन्ति विशासति तत्तं नन्ति । श० २।२।२।। १॥ ११ ॥ १।२।१॥ , पविशतिरस्य (पशोः) वङ्कया। ३।६।६।३॥ , खादिधा वै देवेषु पशष आसन्' मदिष्पा असुरेषु । तां । तस्मादद्यमानाः पच्यमानाः पशवी नक्षीयन्ते । श०७।५। २।२॥ , तस्मादुमये देवमनुष्याः पशनुपजीवन्ति । श० ६।४।४।२२॥ " पुरुषः पशूनाम् (अधिपतिः)। तां०६।२१७॥ , तथा हवा अस्मिलोके मनुष्याः पशूनचन्ति यथैभिभुआत एवमेवामुग्मिलोके पशवो मनुष्यानश्नन्त्येवमेभिर्भुजते । कौ० .. सर्व पशुभिर्विन्दते । तां० १३।१।३॥ . विश्व हि पशुभिर्विन्दते । तां०१३। १ । ७ ॥ पशुपतिः ओषधयो घे पशुपतिस्तस्माघदा पशव ओषधीलभन्ते ऽथ पत्तीयन्ति । २०६।१।३। १२ ॥ " एतान्यष्टौ (रुद्रः, सर्वः-शर्वः, पशुपतिः, उन:, अशनि, भवः, महान्देवा, ईशानः) अग्निरूपाणि । कुमारो नवमः । श. ६ । १।३।१८॥ अग्नि स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या आचक्षते भव इति यथा वाहीकाः पशूनां पती रुद्रोऽग्निरिति । श०१।७।३। - ॥ अग्निर्वे पशूनामीटे । श०४ । ३।४।११ ॥ देवं वा एतं (पशुपति) मृगयुरिति वदन्ति ("मृगव्याधः" शब्दमपि पश्यत)तां०१४।४।१०।। , यत्पशुपतिर्घायुस्तेन । कौ० ६ । ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy