SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ (२७१ ) पशवः] पशवः पशवो वा उक्थानि । कौ० २८॥ १०॥ २९ ॥ ८॥ तै०१।२। २॥२॥ष०३।११॥ तां०४।५।१८ ॥१९।६।३॥ , पशवो वा उक्यानि पशवो विश्वं ज्योतिः । तां०१६ । १०॥२॥ ,, पशव उक्थानि । ऐ०४।१, १२ ॥ गो० उ०६॥ ७ ॥ तै० १ । ।७।२॥ कौ० २१ । , पशव ऊषाः । श०७।१।१।६॥ ७।३।१।८॥ पशवो वा ऊषाः । श० ५। २।१।१६ ॥ , संज्ञान हतत्पशूनां यदूषाः। है०१ । १ । ३ । २॥ पशवो वै नियुतः । तां० ४१६ । ११ ॥ श० ४।४।१।१७॥ " प्रजा पशवः सूक्तम् । को०१४।४ ॥ " स्तोमो हि पशुः । तां०५।१०।८॥ ,, पशवो पै सप्तदशः । तां० १६ । १०।७ ॥ " पशवो वै समीषन्ती (विष्टुतिः)। तां० ३ । ११ ॥ ४ ॥ , (प्रजापतिः) खरिति पशून् (अजनयत)। श०२।१।४।१३।। " संवत्सरं पशवो ऽनु प्रजायन्ते । तां० १८ । ४।११ ॥ , न ह या अनृषभाः पशवः प्रजायन्ते । तां०१३ । ५।१८॥१३ । १० । ११ ।। १५ । ३ । १७ ॥ ,, तस्मात् पशोजायमानादापः पुरस्ताद्यन्ति । त०२।२।९।३॥ , तस्माजातं पुत्रं पशवोऽभिहिर्वन्ति । तां० १२ । १० । १४॥ " (पशुभ्यः प्रजापतिः) हिङ्कनरम्प्रायच्छत् । जै० उ० १ । ११ । ५॥ ,, (प्रजापतिः)प्रतिभरमारण्येभ्यः पशुभ्यः (प्रायच्छतू)। जै० उ०१॥ ११ ॥९॥ ,, पशवो वै प्रतिहा । तां. ६ । ७ । १५ ॥ हुम्बो इति पशुकामस्य । बो इति ह पशवो वाश्यन्ते । जै० उ० ३।१३।२॥ पशवः स्वरः। गो० उ०३।२२॥४।२॥ 'पशवो वै स्वरा । ऐ०३ । २४ ॥ ,, पशवो वै बृहद्रथन्तरे । तां०७।७।१॥ ,, पशवो वै श्यैतम् (साम)। तां०७ । १० । १३ ॥ , पशुकाम एतेन ( श्यतेन साना ) स्तुवीत! ता० ७ । १० । १४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy