SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ [ पशवः ( २७२ ) पशवः पशवो वै वामदेव्यम् ( साम ) | तां० ४ । ८ । १५ ॥ ७ । ६ । ६ ॥। ११ । ४ । ८ ।। १४ । ६ । २४ ॥ वामं हि पशवः । ऐ० ५ । ६ ॥ पशवो वै वारवन्तीयम् ( साम ) । तां० ५ | ३ | १२ || ( विष्णुः पशून् ) वारवन्तीयेन ( साना ) अवारयत । तै० २ । 19 39 " "; " " " 19 " "" دو " " " " "1 55 " 35 „ ܕܙ 99 29 35 95 ७ । १४ । २ ॥ पशवो वै वैरूपम् ( साम ) । तां० १४ । ६ ॥ ८ ॥ पशवो वै लोम ( साम ) | तां० १३ । ११ । ११ ॥ पशवो वै रौरवम् ( साम ) । तां० ७ । ५ । ८ ॥ पशवो ऽन्नाद्यं यज्ञायज्ञीयम् ( साम ) | तां० १५ । ९ । १२ ॥ पशवो वै यण्वम् ( साम ) | तां० १३ । ३ । ६ ॥ पशवो वै श्रद्धयं (साम ) पशूनामवरुध्यै । तां० १५ । ५ । ३४ ॥ पशवः सदोविशीयम् (ब्रह्मसाम ) | तां० १८ । ४ । ६ ॥ पशवो वै सुरूपं (साम) पशूनामवरुध्ये | तां० १४ । ११ । ११॥ पशव: कालेयम् (साम) | तां० ११ । ४ । १० ।। १५ । १० । १५॥ पशून् मह्यमित्यत्रवीत् (इन्द्र) रायोवाजस्तस्मा एतेन रायोवाजीयेन (साम्ना) पशून् प्रायच्छत् पशुकाम एंतन स्तुवीत पशुमान् भवति । तां १३ । ४ । १७ ।। पशवो वै रयिष्टम ( साम ) | तां० १४ । ११ । ३१ ॥ पशवः शक्कर्थ्यः । तां० १३ । १ । ३ ॥ पशवो वै शक्कर्यः । तां० १३ | ४ | १३ || १३ | ५ | १८ ॥ पशवो वै शक्करीः । तै० १ । ७ । ५ । ४ ॥ पशवः शक्करी | तां० १६ । ७ । ६ ॥ पशवो वै रेवत्यो मधुप्रियम | तां० १३ । ७ । ३ ॥ पशवो वै रेवत्यः । तां० १३ | १० | ११ ॥ पशवो वै रेवत्यः । तां० १३ । ७ । ३ ।। १३ । ६ । २५ ॥ रेवन्तो हि पशवः । श० २ | ३ | ४ | २६ ॥ रेवन्तं हि पशवस्तस्मादाह रेवती रमध्यम ( यजु० ६ | ८ ) इति । श० ३ । ७ । ३ । १३ ॥ कतमो यज्ञ इति पशव इति । श० ११ | ३ | ३ | ६ ॥ पशवो हि यज्ञः । श० ३ । १ । ४ । ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy