SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ [पशवः ( २७०) पशवः एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः । तां०१८॥६॥२६॥ ,, पशव शिपिः । तै०१।३।८।५॥ , पशवो वै मरुतः । ऐ० ३॥ १९॥ , पशुवै मेधः। ऐ०२।६॥ ,, वाजो वै पशवः । ऐ० ५। ८॥ पशवो वै वाजिनम् । तै०१।६।३।१०॥ अन्नं पशवः । श०६।२।१।१५।।७।५।२॥ ४२ ॥ अन्नं वै पशयः। श०६।८।२।७॥ पशुर्वाऽ अन्नम् । श०५।१।३।७॥ , पशवो वाऽ अन्नम् । श०४।६।९।१॥ पशवो ह्यन्नम् । श०३।२।१ । १२ ।। अन्नमु पशोर्मा सम् । श०७।५।२।४२॥ पशवो वै धानाः । गो० उ०४।६॥ कौ० १८ ॥ ६ ॥ पशवो वा इडा। को०३ । ७॥ ५। ७॥२९ । ३॥ श०१।। १। १२॥ ७।१।१।२७ ॥ ष०२।२॥ तां० ७।३।१५॥ १४।५। ३१ ॥ गो. उ०१।२५ ॥ तै० १।६।६।६॥ऐ० २।९, १०, ३०॥ तस्मादाहुः प्राणाः पशवः । श०७।५।२६॥ , प्राणाः पशवः। तै०३।२।८॥8॥ , स (प्रजापतिः) प्राणेभ्य एवाधि पशूनिरमिमीत । श०७। ५।२।६॥ ,, गृहा हि पशवः श०१।८।२।१४॥ ,, पशवो वा उत्तरवेदिः । तै०१।६।४।३॥ , पशवो वै चतुरुत्तराणि छन्दासि । ता०४।४।६॥ .. हविर्वाऽ एष देवानां यो दीक्षसे तदेनमन्तजंम्भऽ आदधाते तत् (अग्नीषोमीयेण) पशुनात्मानं निष्क्रीणाति । श०३।३।४ । २१ ॥ ,, आत्मा वै पशुः।कौ० १२ । ७॥ , यजमानः पशुः । तै०२।१।५।२॥२।२।।२॥ ,, वज्रो वै पशवः । श० ६।४।४।६॥८।२।३।१४॥ , पशवो वै प्रावाणः । तां०६।९।१३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy