SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ( २६६ ) पशवः पशवः पशवो वै हरिश्रियः। तां०१५। ३।१०॥ , श्री पशवः । तां० १३ । २।२॥ , श्रीर्हि पशवः । श० १।८।१।३६ ॥ , पशवो यशः । श०१२।।३।१॥ गो० उ०५।६॥ एष वाव सुवीरो यस्य पशवः। तां०१३।१।४॥ तस्माद्यस्य पशवो भवन्त्यपैव स पाप्मान हते । श० ८। २।३।१४॥ पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति भूयिष्ठमस्य कुले महीयन्ते । श० ११ । ८।१।३॥ ,, यो वै पशूनां भूमानङ्गच्छति स स्वाराज्यं गच्छति । तां० २४। ,, शान्तिः पशवः । तां०४।५।१८ ॥ ४ । ६ । ११॥५॥३॥१२॥ , इन्द्रियं वै वीर्य रसः पशवः । तां० १३ । ७ । ४॥ ., पशवो वै वसु । तां०७।१०। १७ ॥१३॥ ११॥ २॥ पशवो वसु । श०३।७।३।११, १३ ॥ पशवो वै रयिः । त०१।४।४।९॥ , पशवो वैराया। श०३।३।१।८॥४।१।२।१५॥ , पशवो वै रायस्पोषः । श०३।४।१।१३ ॥ पुष्टिः पशवः । श०३।१।४।६॥ पौष्णाः पशवः । श०५।२।५।६॥ , पूषा घे पशूनामीष्टे । श०१३।३।८।२ ॥ , पूषा पशुभि (अवति)। तै०१।७।६।६॥३।१।५।१२॥ , पशवो वै पूषा । श०३।१।४।९ ॥ ३।६।१।१०॥५॥ ३।५।८,३५॥ तै०३।८।११।२॥ तां० १८।१।१६॥ , पशवो वै पूषा ( यजु० २२ । २०)। श० १३ । १।८।६॥ , पशवो हि पूषा । श०५।२।५।८॥ ,, पशवः पूषा। ऐ०२।२४॥ तां० २३ । १६ । ५॥ " साहलाः पशवः। कौ० २१ । ५॥ " पशवः सहसम् । तां० १६ । १०। १२॥ कल्याणी (प्रजापतेस्तनूः) तत्पशवः । ऐ०५ । २५ ॥ कौ० २७।५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy