________________
( २६६ )
पशवः पशवः पशवो वै हरिश्रियः। तां०१५। ३।१०॥ , श्री पशवः । तां० १३ । २।२॥ , श्रीर्हि पशवः । श० १।८।१।३६ ॥ , पशवो यशः । श०१२।।३।१॥ गो० उ०५।६॥
एष वाव सुवीरो यस्य पशवः। तां०१३।१।४॥ तस्माद्यस्य पशवो भवन्त्यपैव स पाप्मान हते । श० ८। २।३।१४॥ पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति भूयिष्ठमस्य कुले
महीयन्ते । श० ११ । ८।१।३॥ ,, यो वै पशूनां भूमानङ्गच्छति स स्वाराज्यं गच्छति । तां० २४।
,, शान्तिः पशवः । तां०४।५।१८ ॥ ४ । ६ । ११॥५॥३॥१२॥ , इन्द्रियं वै वीर्य रसः पशवः । तां० १३ । ७ । ४॥ ., पशवो वै वसु । तां०७।१०। १७ ॥१३॥ ११॥ २॥
पशवो वसु । श०३।७।३।११, १३ ॥
पशवो वै रयिः । त०१।४।४।९॥ , पशवो वैराया। श०३।३।१।८॥४।१।२।१५॥ , पशवो वै रायस्पोषः । श०३।४।१।१३ ॥
पुष्टिः पशवः । श०३।१।४।६॥
पौष्णाः पशवः । श०५।२।५।६॥ , पूषा घे पशूनामीष्टे । श०१३।३।८।२ ॥ , पूषा पशुभि (अवति)। तै०१।७।६।६॥३।१।५।१२॥ , पशवो वै पूषा । श०३।१।४।९ ॥ ३।६।१।१०॥५॥
३।५।८,३५॥ तै०३।८।११।२॥ तां० १८।१।१६॥ , पशवो वै पूषा ( यजु० २२ । २०)। श० १३ । १।८।६॥ , पशवो हि पूषा । श०५।२।५।८॥ ,, पशवः पूषा। ऐ०२।२४॥ तां० २३ । १६ । ५॥ " साहलाः पशवः। कौ० २१ । ५॥ " पशवः सहसम् । तां० १६ । १०। १२॥
कल्याणी (प्रजापतेस्तनूः) तत्पशवः । ऐ०५ । २५ ॥ कौ० २७।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org