SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ [पशवः ( २६८ ) पशवः सप्त ग्राम्याः पशवः सप्तारण्याः । श० ३।८।४।१६ ॥६। ५।२।८॥ ,, अस्मै वै लोकाय ग्राम्याः पशव पालभ्यन्ते । अमुष्मा आरण्याः। तै०३।४।३।१॥ नानारूपा ग्राम्याः पशवः । तां०६८।१२॥ विश्वरूपं वै पशूना रूपम् । तां० ५।४।६॥ , सप्त ग्राम्याः पशवः । तां०.२।७।८॥२।१४।२॥३।३।२॥ सप्त हि ग्राम्याः पशवः । श०६।३।१।२०॥ सप्त वै ग्राम्याः पशवः (अजा ऽश्वो गौर्महिषी घराहो हस्त्यश्वतरी च ॥ अथवा-अजाविकं गवाश्वं च गर्दभोष्ट्रनरस्तथा)। ऐ०२॥ १७॥ एकरूपा मारण्याः पशवः ( गोमायुगौमृगो गवय उष्ट्रः शरभो हस्ती मर्कट इति सप्त संख्याका इति सायणः ) । तां० ६। अपशवो वा पते । यदजावयश्चारण्यांश्च । एते वै सर्वे पशवः। यदव्या इति । तै०३।४।६।२॥ है अपशवो वा एते । यदारण्याः । तै०३।३।३।३॥ ,, यो ह त्वाव (?) पशवो ऽमेध्याः । दुर्वराह ऐडकः श्वा । श० १२।४।१।४॥ तस्मादश्वः पशूनां यशस्वितमः । श० १३ । १।२।८॥ तै० ३।८ । ७।२॥ । पशवो वे घृतश्च्यु तः । तां०४।१।१७ ॥ पशवो वै हविष्मन्तः (ऋ०३।२७ । १)। श०१।४।१।६॥ पशवो वै हविष्पङ्किः । कौ० १३ । २॥ ,, हविर्हि पशवः । ऐ०५॥ ६॥ सर्वासाहि देवताना हविः पशुः। श०३।।३।१४॥ , पशवः सोमो राजा । तै०१।४।७।६॥ ,, पशवो हि सोम इति । श० १२ । ७।२।२॥ ,, पशुवै प्रत्यक्ष सोमः । श०५।१।३।७ ।। ,, सोम एवंष प्रत्यक्षं यत्पशुः । कौ० १२ ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy