SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ( २६७ ) पशव.] पशवः अग्निधै पशुनामीष्टे । श०४।३।४।११॥ , तऽ एते सर्वे पशवो यदग्निः । श०६।२।१॥ १२ ॥ , आग्नेयो वाव सर्वः पशुः। ऐ० २।६॥ ,, आग्नेयाः पशवः । तै०१।१।४।३॥ , अग्निीष यत्पशवः । श०६।२।१।१२॥ , अग्निरेष यत्पशवः । श०६।३।२।६॥ , पशुरेष यदग्निः । श०६।४।१।२ ॥७।२।४।३० ॥७॥ ३।२।१७॥ ते देवा अनुषन्पशुओऽ अग्नि । श० ६।३।१।२२॥ , अग्निर्हि देवानां पशुः । ऐ० १ । १५ ॥ , योनिर्धे पशूनामाहवनीयः (अग्निः)। कौ० १८ । ६ ॥ गो० उ० ४।६॥ ,, रौद्राचे पशवः । श०६।३।२।७॥ , रुद्रः (एचैनं राजानं ) पशूनां ( सुबते)।ते. १।७।४।१॥ , रुद्र ! पशूनां पते । तै०३।११।४।२॥ , रुद्र हि नाति पशषः । श०३।२।४।२० ॥ , ततो वै स (अर्यमा) पशुमानभवत् । तै०३।१।४। । , एताभिः ( एकोनविंशतिभी रात्रिभिः) वायुरारण्यानां पशूनामा धिपत्यमाश्नुत । तां०२३ । १३ । २॥ ते (पशवः) अनुषन्धायु अस्माकमीशे। जै० उ०१।५२॥ ४॥ , घायुप्रणेत्रावै पशवः । श०४।४।१।१५॥ ,, ते वायुश्च पशवश्चाब्रुषभिरक्तं साम्रो वृणीमहे पशव्यमिति । जै. उ०१। ५२॥ ४ ॥ त्वष्टा वै पशनामीष्टे । २०३।७।३।११॥ , त्वष्टा पशूनां मिथुनाना रूपकृद्र्पपतिः।०२।५।७।४॥ " त्वष्टुर्हि पशवः । श० ३। ।३।११॥ .. पशवो वै सषिता । श०३।२।३।११॥ , अन्तरिक्षदेवत्याः खलु वै पशषः । तै० ३।२।१।३॥ , पशवो वै वैश्वदेवम् (शलम्)। कौ० १६॥ ३॥ ,, दैव्यो वाऽ पता विशो यत्पशषः। श०३।७।३18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy