SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ( २२१ ) देवाः ] नवरात्रेणामृतत्वं प्रायच्छत् । तां० २२ । १२ । १॥ देवा: देवा वै सर्पाः । तेषामियॐ (पृथिवी ) राशी । ते० २।२। ६ । २॥ , विप्रा विप्रस्य ( यजु० ११ । ४ ) इति प्रजापति विप्रो देवा विप्राः । श०६।३।१।१६ ॥ ,, स ह स न मनुष्यो य एवं विहेवाना हैव स एकः । श०१०। ३।५।१३॥ , अथ हैते मनुष्यदेवा ये ब्राह्मणाः। ष०१।१॥ ,, एते वे देवा अहुतादो यद् ब्राह्मणाः । गो० उ०१॥ ६ ॥ ,, ब्राह्मणो वै सर्वा देवताः । तै०१।४।४२, ४॥ ,, आहुतिभिरेव देघान्प्रीणाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणांछु भ्रषुषो ऽनूचानान् । श० २।२।२।६॥ , या वै देवाः । अहेव देवा भथ ये ब्राह्मणाः शुश्रुवा,सो ऽनूचानास्ते मनुष्यदेवाः । श०२।२।२।६॥४।३।४।४॥ , विद्वासो हि देवाः (देवः-सुरः विबुधः-अमरकोषे १।१। ७॥ विबुधः पण्डितः-वैजयन्तीकोषेत्रयक्षरकांडे पुँल्लिङ्गाध्याये श्लो० ६६ ॥ मेदिनीकोषे धान्तवर्गे श्लो० ३६ ॥)। श० ३।७। ३।१०॥ धर्म इन्द्रो राजेत्याह तस्य देवो विशस्तऽ इम पासत इति श्रोत्रिया अप्रतिग्राहका उपसमेता भवन्ति तानुपदिशति सामानि वेदः सो ऽयमिति ( अयमेव भावः-शालायनश्रौतसूत्रे १६ । २ । २८-३० ॥ आश्वलायनश्रौतसूत्रे १०।७18)। श० १३ । ४।३।१४॥ ( यजु० १२ । ७५ ) ऋतवो वै देवाः। श०७।२।४।२६॥ घसन्तो ग्रीष्मो वर्षाः। ते देवा तवः श०२।१।३।१॥ , तस्मात्प्राणा देवाः । श०७।५।१।२१॥ ,, प्राणा देवाः । श०६।३।१।१५॥ ,. चतुर्देवः। गो० पू०२।१० (११)॥ , मनो देवः । गो० पू०२ । १० ॥ ,, मनोवै देववाहनं मनो हीदं मनस्विनं भूयिष्ठं वनीवायते । श० १।४।३।६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy