SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ देवाः ] ( २२० ) देवा: तस्यै ( वाचे) द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकार च वषट्कारं च । श० १४ । ८ । ६ । १ ॥ जीवं वै देवाना हविरमृतममृतानाम् । श० १ । २ । १ । २० ॥ एकं वा एतद्देवानामहः यत्संवत्सरः । तै० ३ । ६ । २२ । १ ॥ संवत्सरो वै देवानां गृहपतिः । तां० १० । ३।६॥ 1 19 " "" دو "3 :3 "1 :, " ·" -, " 39 "" " 19 دو 39 29 संवत्सरो वै देवानां जन्म । श० ८ । ७ । ३ । २१ ॥ संवत्सरः खलु वै देवानां पूः । तै० १ । ७ । ७५ ॥ स (यस्य श्रङ्गिरसः) प्राणेन देवान् देवलोके ऽदधात् । जै० ० उ०२ । ८ । ३ ॥ . प्राणेन वै देवा श्रन्नमदन्ति । श्रग्निरु देवानां प्राणः । श० १० । १ । ४ । १२ ।। गातुविदो हि देवाः । श० ४ । ४ । ४ । १३ ॥ 39 ,, देवानां वा एतद्यशियं गुह्यं नाम यश्चतुर्होतारः । ऐ० ५ | २३ ॥ अन्तु त्वा महतो विश्ववेदस इति युञ्जन्तु त्वा देवा इत्येवैतदाह ( मरुतः = देवाः - श्रमरकोषे ३ । ३ । ५८ ) । श० ५ । १ । ४ । ६ ॥ देवा महिमानः (यजु० ३१ । १६ ) । श० १० । २ । २ । २ ॥ न ह वा अनार्षेयस्य देवा हविरक्षन्ति । कौ० ३ ।२ ॥ I न हि देवा श्रहुतस्याश्नन्ति । तै० १ | ६ | ६ | ४ ॥ न ह वा श्रव्रतस्य देवा हविरक्षन्ति । ऐ० ७ । ११ ॥ कौ० ३ ॥ १ ॥ सूर्यो वै सर्वेषां देवानामात्मा । श० १४ । ३ । २।६॥ यशो वै स्वः (यजु० १ । ११ ) श्रहर्देवाः सूर्य्यः । श० १ । १ । २ । २१ ॥ देवा वै स्वः । श० १ । ६ । ३ । १४ ।। अहरेव देवाः । श० २ । १ । ३ । १ ॥ अहर्वे देवा श्रश्रयन्त रात्रीमसुराः । ऐ० ४ । ५ ॥ हर्वै देवा आश्रयन्त रात्रीमसुराः । गो० उ० ५ । १ ॥ 1 देवा वै नृचक्षसः (यजु० १४ । २४ ॥ ) । श० ८ । ४ । २ । ५ ॥ श्रमृता देवाः । श० २ । १ । ३ । ४ ॥ देवा वै मृत्योरविभयुस्ते प्रजापतिमुपाधावस्तेभ्य एतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy