SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ [देवाः ( २२२) देवाः वाक् च वै मनश्च देवानां मिथुनम् । ऐ०५।२३ ॥ , वागेव देवाः। श०१४।४।३।१३॥ , वाग्देवः । गो० पू०२॥१०॥ , वाग्वै देवानां पुरानमास । तै०१।३।५।१॥ ,, वागिति सर्वे देवाः । जै० उ०१।६।२॥ , घायुर्वं देवः । जै० उ०३।४।८॥ " सा या पूर्वाहुतिः । ते देवाः। श०२।३।२।१६॥ , अहः पूर्वाहे देवाः । श०२।१।३।१॥ , तस्मै (वृत्राय ) ह स्म पूर्वाहे देघाः । अशनमभिहरन्ति । २० १।६।३।१२॥ , य एवापूर्यते ऽर्धमासः स देवाः। श०२।१।३।१॥ , य एवापूर्य्यते तं (अर्धमासं) देवा उपायन् । श० १ । ७। २।२२॥ ,. अर्धमासे देवा इज्यन्ते । तै०१।४।६।१॥ , देवाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः पितुय मुपेयुरेतावेवार्धमासौ ( शुक्लकृष्णपक्षौ)। श०१।७।२।२२॥ यशो देवाः। श०२।१।४।६॥ , तस्माद् ( देवाः) यशः । श०३।४।२।। , देवा वै यशस्कामाः सत्रमासत । तो०७।५।६॥ , ते (देवाः ) प्रासत | श्रियं गच्छेम यशः स्यामानादा: स्यामेति । श०१४।१।१।३॥ , श्रीदेवाः । श.२।१।४। । , सर्वे वै देवास्त्विषिमन्तो हरस्विनः । तै० ३।।७।३॥ ., तिर इव वै देवा मनुष्येभ्यः । श. ३।१।१ ॥३३॥ ४।६॥ परोऽतं वै देवाः । श०३।१।३।२५ ॥ ., परोऽक्षकामा हि देवा। श०६।१।१।२॥७।४।१।१०॥ ,, परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । गोपू०२ ॥२१॥ , यह किं च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यहोवे स्तोमो यझेनैव तत्कुर्वते । श० -।४।३।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy