SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [ देवता ( २१२ ) दूरोहः सौ वै दूरोहो यो ऽसौ (सूर्य्यः) तपति । ऐ० ४ ॥ २० ॥ दृरोहणम् ( यजु० १५ | ५ ) असौ वा श्रादित्यो दूरोहणं छन्दः । श ८।५।२।६ ॥ स्वर्गो वै लोको दूरोहणम् । ऐ० ४ । २०, २१ ॥ दूर्वा स ( प्रजापति: ) अब्रवीत् । श्रयं (प्राण:' बाव माधूर्वीदिति यदवधूर्वीन्मेति तस्माद् धूर्वा, धूगं ह वै तां दूर्वेत्याचक्षते परोऽक्षम् | श० ७ । ४ । २ । १२ ॥ क्षत्रं वा एतदोषधीनां यद् दूर्वा । ऐ० ८८ ॥ तदेतत्क्षत्रं प्राणो ह्येष रसो ( यद् दूर्वा ) लोमान्यन्या श्रोषधयः, एतां (दूर्वा ) उपदधत्सर्वा श्रोषधीरुपदधाति । श०७ । ४ । । १२ ॥ दूर्वेष्टका प्राणो दूर्वेष्टका | श० ७ । ४ । २ । २० ॥ " 99 पशवो वै दूर्वेष्टका । श० ७ । ४ । २ । १०, १६ ॥ बा (इषुः स यया प्रथमया (इष्वा) समर्पणेन पराभिनत्ति सैका सेयं पृथिवी सैषा दबा नाम । श० ५ । ३ । ५ । २६ ॥ दृशान: ( यजु० ११ | २३ ) व्यचिष्टमन्नैरभसं दृशानमित्यवकाशवन्तमन्नैरन्नादं दीप्यमानमित्येतत् । श० ६ । دو دو ३ । ३ । १६ ।। दृषदुपले हनू एव दृषदुपले । श० १ । २ । १ । १७ ॥ देव क्षेत्रम् देवक्षेत्रं वा पते भ्यारोहन्ति ये स्वर्णिधनमुपयन्ति । तां ५। ७ । ८ ॥ देवता यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सक्स देवता तद्यजुः । श० ६ | ५ | १ | २ ॥ ७ । ५ । १ । ४ ॥ त्रयस्त्रिशद् देवताः । तां० ४ । ४ । १२ ॥ अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अभ्या देवताः । ऐ० १ । १ । आपो वै सoaf देवताः । ऐ० २ । १६ ॥ कौ० ११ । ४ ॥ तै० ३।२।४।३॥ ३ | ३ | ४|५|| ३ | ७ | ३ | ४ | ३ |६| ७५ ॥ " " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy