SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ (२११) दुष्टरः] दीक्षितः सिषासवो (="लुब्धकामाः फलार्थिनः" इति सायणः) वा एते यहीक्षिताः। ऐ०६॥ ७॥ दीक्षितस्यैव प्राचीनवशा (शाला) नादीक्षितस्य । श. ३।१।१।७॥ . (अथर्व० ११ । ५। ६॥) एष (आदित्यः ) दीक्षितः । गो० पू०२११॥ ,, यो वै दीक्षितानां पापं कीर्त्तयति तृतीयं (अंशम् ) एषार्थ स पाप्मनो हरत्यन्नोदस्तृतीयं पिपीलिकास्तृतीयम् । ता० ५।६।१०॥ दोषतम (ऋ०३।२७।१५) चतुर्वे दीदयेव । श०१।४।३।७॥ दीप्यमानः "वि पाजसा पृथुना शोशुचानः" ( यजु० ११ । ४६) इति । वि पाजसा पृथुना दीप्यमान इत्येतत् ( शोशुचानः दीप्य मानः)। श० ६।४।४।२२॥ दीर्घम् ( साम ) आयुर्वै दीर्घम् । तां० १३ । ११ । १२ ॥ दीर्घश्मश्रुः (अथव० ११ । ५ । ६ ) एष (आदित्यः) दीर्घश्मश्रुः । गो० पू०२।१॥ दुन्दुभिः परमा वा एषा वाग्या दुन्दुभौ । तै०१।३।६।२-३॥ , एषा वै परमा वाग्या सप्तदशानां दुन्दुभीनाम् । श०५।१। दुरः वृष्टिवै दुरः। ऐ०२॥४॥ दुराध्यः ये पै स्तेना रिपवस्ते दुराध्यः । ता० ४।७।५ ॥ दुरोणसत् ( यजु० १२ । १४) दुरोणसदिति विषमसदित्येतत् । श० ६.७:३।११॥ दुर्याः गृहा वै दुर्याः। ऐ०११ १३ ॥ श० १।१।२।२२॥ ३।३। ४॥३०॥ दुवस्यत ( यजु० १२ । ३० ) समिधानिं दुवस्यतेति । समिधानि नम. स्यतेत्येतत् । श०६।८।१।६॥ दुश्चीरतम् वृजिनमनृतं दुश्चरितम् । ते. ३।३।७।१० ॥ दुष्टर: दुष्टरस्तरभरातीरिति दुस्तरो धेष रक्षोभिर्नाष्ट्राभिः । श० ५। २।४।१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy