SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ । २१३ ) देवलोकः] देवता अथो खल्बाहुर्यस्यै वाव कस्यै च देवतायै पशुरालभ्यते सैष मेधपतिरिति । ऐ०२।६॥ ,, देवतैय मेधपतिरिति । कौ०१०॥ ४ ॥"देवाः" शब्दमपि पश्यत । देवपात्रम् देवपात्रं वाऽ एष यदग्निः । श०१।४।२।१३ ॥ देवपात्रं द्रोणकलशः। तां०६।५।७॥ , देवपात्रं वषट्कारः। गो० उ०३।१॥ , देवपात्रं वा एतद्विषट्कारः । ऐ०३१५ ॥ देवपात्रं वा एष यद्वषट्कारः । श०१ । ७।२।१३।। देवयजनम् भौमं देवयजनम् । गो० पू०२ । १४॥ , देवयजनं वै घरं पृथिव्यै । ऐ०१।१३॥ ऋत्विजो देवजयनम्। गो० पू०२।१४ ॥ , श्रद्धा देवयजनम् । गो० ३०२ । १४ ॥ , प्रात्मा देवयजनम् । गो० पू०२। १४॥ देवयान: देवयाना वै ज्योतिष्मन्तः पन्थानः । ऐ० ३ ॥ ३८ ॥ ,, प्रयो वै देवयाना पन्थानः । गो. उ०१।१॥ ,, ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । मं०२।१।१०॥ , यमादुरर्यम्नः पन्था इत्येष वाव देवयानः पन्थाः। तां० २५। १२॥ ३ ॥ देवयोनिः अग्नि देवयोनिः। ऐ० १ । २२ । २।३॥ देवरथः इयं ( पृथिवी ) वै देवरथः । तां०७।७।१४॥ , देवरथो वै रथन्तरम् । तां०७। ७ । १३ ॥ , देवरथो वा एष यद्यशः । कौ०७।७॥ ऐ० २ । ३७ ॥ ., देवरथो वा अग्नयः । कौ० ५1१०॥ देवरातः (=शुनःशेपः) नेति होवाच विश्वामित्रो देवा वा इमं महम रासतेति स ह देवरातो वैश्वामित्र श्रास । ऐ० ७।१७॥ देवलोकः प्रयो वै देवलोकाः । गो० उ०१।१॥ ,, सप्त वै देवलोकाः । ऐ०१।१७॥ , सप्त देवलोकाः । ।०६।५।२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy