SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ [तुरायणयक्षः (१८६) तिथिः यां पर्यस्तमियादम्युदियादिति सा तिथिः (१ स्थिति:-'यो पर्यस्तमयमुत्सदिति सा स्थितिः' इति कौ०३१)। ऐ०७॥११॥ तिष्यः ( नक्षत्रम् ) बृहस्पतेस्तिष्यः। ते०१।५।१।२॥ ३॥११॥५॥ , स (बृहस्पतिः) पतं वृहस्पतये तिष्याय नैवारं चळं पयसि निरवपत् । तै०३।१।४।६॥ तिस्रो देव्यः प्राणो वा अपानो व्यानस्तिस्रो देव्यः। ऐ० २।४॥ तीबसोमः ( एकाहः ) छिद्र इव वा एष यॐ सोमो ऽतिपवते यत्तीन सोमेन यजते पिहित्या एवाछिद्रतायै । तां०१८ । ५॥४॥ विड्वा एतमतिपर्वते यो राजावरुध्यते यत्तीनसोमेन यजते पिहित्या एवाछिद्रतायै । ता० १८ । ग्रामो वा एतमतिपवते यो ऽलं प्रामाय सन् प्रामन्न विन्दते यत्तीसोमेन यजते पिहित्या पवाछिद्रतायै । तां०१८ । ५ ॥ प्रजा वा एतमतिपवते यो पुलं प्रजायाः सन् प्रजान्न विन्दते यत्तीसोमेन यजते पिहित्या एवाछिद्रतायै । तां०१८।५।६॥ पशवो वा एतमतिपयन्ते यो ऽलं पशुभ्यः सन् पशुत्र विन्दते यत्तीसोमेन यजते पिहित्या एवाछिद्रतायै । ठां०१८।५।१०॥ मामयाविनं याजयेत् प्राणापा पतमतिपषन्ते य भामयावी यत्सीप्रसोमेन यजते पिहित्या एषा छिद्रताय । तां०१८ । ५। ११ ॥ तीर्थम् - तीर्थेन हि प्रतरन्ति तद्यथा समुद्रं तीर्थेन प्रतरेयुः । गो० पू० , तद्यत्मायणीयमतिरात्रमुपयन्ति यथा तीर्थेन समुद्रं प्रस्नायुस्ता रक्तत् । श०१२।२।१।१॥ तुथः ब्रह्म वें तुथः । श०४।३।४।१५ ॥ तुरायणयज्ञः स एष स्वर्गकामस्य यज्ञः। कौ०४।११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy