SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ( १८५) तित्तिरिः] तमः कृष्णं वे तमः। श०५।३।२।२॥ , मृत्यु तमः । श०१४।४।१॥ ३२ ॥ गो० उ०५।१॥ , मृत्युर्वे तमश्छाया। ऐ०७।१२॥ ., पाप्मा बैतमः । श० १२।६।२८॥ तरः स्तोमो वै तरः। तां० ११।४।५ ॥ १५ । १०।४॥ ,, स्तोमोवै देवेषु तरो नामासीतातां०८।३।३॥ तरुता ( ऋ० १० । १७८ | १) एष (तार्यः वायुः) वै रूहावांस्तस्तैष हीमाल्लोकान्सद्यस्तरति । ऐ०४ । २०॥ तल्पः मानगे वै तल्पः । ते०२।२।५।३॥ तानूनप्त्रम् ते यवरुणस्य राशो गृहे तनूः सन्यदधत तत्तानून त्रमभ. वत्सत्तानूनप्त्रस्य तानूनप्त्रत्वम् । ऐ० १ ।२४ ॥ यत्तन्वः समवाद्यन्त तत्तानूनप्त्रस्य तानूनप्त्रत्वम् । गो० उ०२१२॥ तारकम् सलिलं वा इदमन्तः (=अन्तरिक्षे) श्रासीत् । यदतरन् तत्तारकाणां तारकत्वम् । तै० १।५।२।५॥ तार्यः वायुर्वं तार्यः। कौ०३०। ५ ॥ , अयं वै ताक्ष्यों यो ऽयं ( वायुः) पवते, एष स्वर्गस्य लोक स्याभिवोढा । ऐ० ४।२०॥ ,, (यजु०१५ । १८) तस्य ( यशस्य ) ताय॑श्चारिष्टनेमिश्च सेनानीग्रामण्याविति शारदौ तावृतू । श० ८।६।१ ॥१६॥ , तादयों पश्यतो राजेत्याह तस्य वयांसि विशः......पुराणं वेद । श० १३।४।३।१३ ॥ , स्वस्त्ययनं च तार्यः (=तायंदेवताकमंत्रः)। ऐ०४।२४॥ तापम् यज्ञो वै तार्यम् । तै० १।३।७।१॥३।६।२०। १ ॥ , अस्य वै ( भू-) लोकस्य रूपं तार्ण्यम् । तै०३।६।२०।२॥ तित्तिरिः अथ यदन्यस्मा अशनाय ( विश्वरूपस्य मुखम्) आस । ततस्तित्तिरिः समभवत्सस्मात्स विश्वरूपतम इव, सन्त्येव घृतस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवर रूपमिव हि स तेन (मुखेन ) अशनमावयत् । श० १।६।३। ५॥५।५।४।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy