SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ( १८७) तृतीयसवनम्] तुरीयम् यद्ध चतुर्थ तत्तुरीयम् । श०४।१।३ । १४ ॥ ५। २।४। १३ ॥ १४। ।१५।४॥ तुला तुलाया ह वाऽ अमुष्कॅिल्लोकऽ प्रादधति यतरधस्यति तदन्वेष्यति यदि साधु वासाधु वेति। श० ११ । २।७।३३ ॥ तूर्णिः सर्वाष पाप्मानं तरति तस्मादाह तूर्णिहव्यवाडिति । श०१।४।२।१२॥ , घायुर्वे तूर्णिायुहीदं सर्व सद्यस्तरति यदिदं किंच । ऐ०२। तूर्तम् य क्षिप्रं तत्तूर्तम् । श० ६।३।२।२॥ तूष्णीशंसः मूलं वा एतद्यक्षस्य यत्तूष्णींशंसः । ऐ०२॥ ३२॥ , चक्षुर्वा एतयज्ञस्य यत्तूष्णींशंसः । ऐ०२॥ ३२ ॥ , चक्षुषि वा एतानि सपनानां यत्तूष्णींशंसः। ऐ० २ ॥ ३२ ॥ , तूष्णींसारोवा एष यत्तूष्णींशंसः। ऐ०२ ॥ ३१ ॥ हषः अन्तरिक्षदेवत्यस्तुचो भवति । तां०१२।१।८॥ , इमे हि लोकास्तृचः । तां०२।१।४॥ २॥२॥१॥२॥ ३।५॥ तृतीयं रजा ( यजु० १२ । २०) द्यौः तृतीय रजः । श० ६।७। द्वतीयमहः उनद्वा एतदहर्य्यतृतीयम् । तां० १३।३।२॥ ., उवा एतत् त्रिवदहर्यत् तृतीयम् । तां० १२॥ ५ ॥२॥ बहुदेवत्यं तृतीयमहः । कौ० २० ॥४॥ अन्तरिक्षदेवत्यमेतदहर्य्यतृतीयम् । तां० १२।१।। १२।२।७ ॥ १२॥ ३ ॥ १६ ॥ १२ ॥ ५ ॥ जागतमेतदहर्य्यतृतीयम् । तां० १२॥ ७॥३॥ उस्तमिव बै तृतीयमहः । तां० १२॥ ४॥४॥ मन्तो पे तृतीयमहः । ता०।१२।५।४॥ , अन्तस्तृतीयमहः । को० २२ । ५, ६॥ तृतीयसवनम् मद्धि तृतीयसवनम् । कौ०१६ । १, २, ३, ४ ॥ गो० उ०४।१६, १७॥ ., मन तृतीयसवनम् । ऐ०४।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy