SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [तमः ( १८४) तन्तुः प्रजा वैतन्तुः। ऐ० ३ । ११, ३८ ॥ तन्त्रायी ( यजु० ३८ । १२) एष वै तन्त्रायी य एष ( सूर्यः) तपत्येष हीमाँल्लोकांस्तन्त्रमिवानुसंचरति । श. १४।२।२।२२॥ तन्द्र छन्दः (यजु० १४ । ॥१५॥५) पंक्तिर्वै तन्द्र छन्दः । श. ८ ।। ४।३॥।५।२१६॥ तप: असो वा प्रादित्यस्तपः । श०८।७।१।५ ॥ , तपः स्विष्टकृत् । श० ११ । २।७।१८।। , तपो वाऽग्निः । श.३।४।३।२॥ , तपो मे तेजो मे ऽनम्मे वाङ् मे । तन्मे त्ययि (अग्नौ)। जै० उ० ३।२० । १६॥ तेजोऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । तै० ३।११।१॥३॥ ., ब्रह्म तपसि (प्रतिष्टितम् )। ऐ०३।६॥ गो० उ०३।२॥ ., तपो ऽसि लोके श्रितम् । तेजसः प्रतिष्ठा । तै० ३।११।१ । २॥ ,, तप आसीद् गृहपतिः । ० ३।१२।६।३॥ ,, एतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत् । श०६।५।१।८॥ , तपो दीक्षा श०३।४।३।२॥ , प्रमाणसाश्यनुबते तपस्व्यनुवाऽ इति श०१४।१।१।२६ ॥ , तस्मात्तप्यमानस्य भूयसी कीर्तिर्भवति भूयो यशः । जै० उ० , तपसाचे लोकं जयन्ति । श०३।४।४।२७॥ तपः, तयस्यः ( मासौ ) एतौ ( तपश्च तपस्यश्च ) एव शौशिरी (मासौ) स यदेतयोबलिष्ठं श्यायति तेनो हैतौ तपश्च तपस्यश्च । श०४।३।१।१६ ॥ · तपो नवदशः ( यजुः १४ । २३) संवत्सरो धाष तपो नवदशस्तस्य द्वादश मासाः षड़तवः संवत्सर एव तपो नवदशस्तयत्तमाह तप इति संवत्सरो हि सर्वाणि तपति। श० ८। ४।१।१४ ॥ वमः कृष्णमिष हितमः । तां०६।६।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy