SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ (१३) तनूनप्ता शाक ज्यातिष्टोमा य? तज्ज्योतिरभवत्सत् ज्योतिषो ज्योतिष्टम् (ज्योतिः= ज्योतिष्टोमा )। तां० १६ । १।१ ॥ तस्माद्यो विराज स्तोमः सम्पद्यते तं ज्योतिष्टोमो ऽग्निष्टोम इत्याचक्षते । तां १०।२।२॥ एष वाव प्रथमो यज्ञानां य एतेनानिष्वाथान्येन यजते कर्तपत्मेष तजीयते वा प्रवा मीयते। ता० १६॥ १ ॥२॥ स्वा .पा एते स्तोमा यत् ज्योतिर्भवति (ज्योतिःज्योतिष्टोमः ) ज्योतिरेषास्मै ( यजमानाय ) स पुरस्ता सरति । तां० १६ । ३ । ७ ॥ ज्योतिष्मन्तः पन्थान: देवयाना धै ज्योतिष्मन्तः पन्थानाऐ०३।३८ ॥ तण्डुलाः वसूनां वा एतद्रूपम् । यत्तण्डुलाः। ते० ३।४।३॥ ततुरिः उपहतेडा ततुरिरिति । तदेनां प्रत्यक्षमुपह्वयते ततुरिरिति सर्वोषा पाप्मानं तरति तस्मादाह ततुरिरिति । श०१। ।१।२२॥ तथा तथेति वायुः पवते । जै० उ०३।६।२॥ तनुः ( यजु० १२ । १०५ ॥ १३॥४७॥) आत्मा वै तनूः । श०६।७। २।६॥७।३।१ । २३ ॥७।५।२।३२ ॥ सनूनपाच्छाकर: यो वाऽ अयं (वायुः) पषते एष तनूनपाच्छाकर सो ऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमो प्राणोदानी। श० ३।४।२।५॥ सनूनपात् प्राणो वै तनूनपात् स हि सन्वः पाति । ऐ०२॥४॥ प्रीमो वै तनूनपाद प्रीष्मो खासा प्रजानां तनूस्तपति । २० १।५।३।१०॥ , तनूनपातं यजति प्रीष्ममेव प्रीष्मो हि तन्वं वपति । की० ३।४॥ , रेतो वै तनूनपात् । २०१।५।४।२॥ तनूनप्ता शाकरः यो वा अयं (वायुः) पषतऽ एष तनूनमा शाकरः। २०३।४।२।११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy