SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [ ज्योतिष्टोमः ( १८२ ) शुक्रः, ज्योतिः, सूर्यः ) नामानि । श० है । ४ । २ । २५ ॥ ज्योतिः (यजु०१८ | ५० ) सुधर्गो वै लोको ज्योतिः । तै० १।२। २।२॥ अयमेव (भूलोकः) ज्योतिः । तां २ ४ । १ ॥७॥ श्रयं वै ( पृथिवी ) लोको ज्योतिः । पे० "" "1 35 "" د. 55 " " " " " 46 ४ । १५ ॥ इयं (पृथिवी) वै ज्योतिः । तां० १६।१।७ ॥ ज्योतिरेष य एष ( सूर्य : ) तपति । कौ० २५ । ३, ६ ॥ ज्योतिस्तेन सूर्य असौ ( सूर्यः ) या नातिशंसति । ऐ० ४ । १०, ६५ ॥ अहज्योतिः । श० १० । २ । ६ । १६ ।। ज्योतिर्हिरण्यम् । गो० पू० २ । २१ ॥ ज्योतिर्हि हिरण्यम् । श० ४ । ३ । ४ । २१ ॥ ज्योतिर्वै हिरण्यम् । सां० ६ । ६ । १० ॥ १८ । ७ । ८ ॥ तै० १ । ४ । ४ । १ ॥ श ६।७।१।२ ॥ ७ । ४ । १ । १५ ॥ गो० ! उ०५ ॥ ८ ॥ ज्योतिर्वै शुक्रं हिरण्यम् । ऐ.०७ । १२ ॥ सं ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह । २० १ । ६ । ३ । १४ ॥ ६ । ३ । २ । १४ ॥ ज्योतिष्टोमः अथ यदेनमूर्ध्व संतं ज्योतिर्भूतमस्तुषं स्तस्माज्ज्योतिः - स्तोमस्तं ज्योतिः स्तोमं संतं ज्योतिष्टोममित्याच्चक्षते ऐ० ३ | ४३ ॥ किज्योतिष्टोमस्य ज्योतिष्टोम त्वमित्याहुर्विराज सस्तुतः सम्पद्यते विराड् वै छन्दसां ज्योतिः । त०६।३।३६४ Jain Education International ज्योतिरमृतम् । श० १४ । ४ । १ । ३२ ।। ( यजु० १४ । १७ ) प्राणो वै ज्योतिः । श For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy