SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ( १८१ ) ज्योतिः ] जाया तस्माज्जायाया श्रन्ते नाश्नीयाद्वीर्यवान्हास्माज्जायते वीर्यवन्तमु ह सा जनयति यस्या अन्ते नाश्नाति । श० १० । ५ । २ । ६ ॥ जाया गार्हपत्यः (अग्नि) । ऐ० ८ । २४ ॥ " जितम् श्रन्तो वै जितम् । ऐ०५ | १२, २१ ॥ जिन्द ( यजु० १६ | ३३ ) ( = प्रीणीहि ) जिन्व यजमानं मदेनेति तेन प्रीणीहि यजमानं मदेनेत्येवैतदाह । श० जिल्हा जिल्हा सरस्वती । श० १२ । ६ । १ । १४ ॥ जिद्वैव शम्या । श० १ । २ । १ । १७ ।। " जीमूत: ( प्रजापतिः) जीमूतान् प्रस्तावम् ( अकरोत् ) । जै० उ० १ । १३ । १ ॥ जुम्बकः वरुणो वै जुम्बकः । श० १३ । ३ । ६ |५ ॥ तै० ३।६। १५ । ३॥ जुषाण : ब्रह्म वै जुषाणः । कौ० ३ । ५ ॥ जुहूः असौ (द्यौः) वै जुहूः । तै० ३ । ३ । १ । १ । ३ । ३ । ६ । ११ ॥ तस्यासावेव द्यौर्जुहूः । श० १ । ३ । २ । ४ ॥ यजमानदेवत्या वै जुहूः । तै०३ | ३ | ५ | ४ ॥ ३।३।७। 39 ," " 39 १२ । ८ । १ । ४ ॥ 37 در ६ ॥ ३।३।९।७ ॥ अतैव जुहूराद्य उपभृत् । श० १ । ३ । २ । ११ ॥ जुहूर्दक्षिणो हस्तः । तै० ० ३ । ३ । १ । ५ ॥ आग्नेयी वै जुहूः । तै० ३ । ३ । ७।६ ॥ 1 जू: (यजु० ४ । १७) जूरसीत्येतद्ध वा अस्याः ( वाचः ) एकं नाम । श० ३ । २।४ । ११ ॥ ज्येष्ठघ्नी (ज्येष्ठा नक्षत्रम्) ज्येष्ठमेषामवधिष्मेति । तज्ज्येष्ठघ्नी । तै० १ । ५।२।८ ॥ ज्येष्ठा (नच्चत्रम्) इन्द्रो ज्येष्ठामनु नक्षत्रमेति । तै० ३ । १ । २ । १ ॥ ज्योतिः (यजु० १८ | ५० ) श्रयमग्निर्ज्योतिः । श० ६ । ४ । २ । २२ ॥ अस्य (अग्ने) एवैतानि (धर्म, अर्कः, क्षत्रं वै जुहूविंश इतराः स्रुचः । श० १ । ३ । ४ । १५ ॥ । Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy