SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ [चन्द्रमाः शोदेवतनाम् । तो०१७ ॥ ११ ॥३॥ __ "अनस्य विष्टपंचतुर्विशः" इत्येतं शब्दमपि पश्यत॥ चन्द्रः असौ वै चन्द्रः पशुस्तं देवाः पौर्णमास्यामालभन्ते । श०६। २।२।१७॥ , असौ वै चन्द्रः प्रजापतिः। श०६।२।२।१६॥ . ,, चन्द्र एव सविता । जै० उ०४ । २७ । १३ ॥ ,, चन्द्र हिरण्यम् । ते. १।७।६।३॥ , चन्द्र ोतञ्चन्द्रेण क्रीणाति यत्सोम, हिरण्येन (चन्द्र:= सोमा, चन्द्रं-हिरण्यम्)। श०.३।३।३।६॥ , चन्द्रा ह्यापः । तै०१।७।६।३॥ चन्द्रमाः स (इन्द्रः) चन्द्रं म माहरेति प्रालपत्। तश्चन्द्रमसश्चन्द्रमस्त्वम्। तै०२।२।१०।३॥ , चन्द्रमा वै मा मासः । तस्मान्मत्याह । भा इति हैतत्परोक्षणेष जै० उ०३।१२।६॥ सोमो वै चन्द्रमाः । कौ०१६ । ५॥ तै०१।४।१०।७॥ श०१२ । १।१।२॥ चन्द्रमा उ वै सोमः । श०६।५।१।१॥ सोमो राजा चन्द्रमाः। श०१०।४।२।१॥ असो वै सोमो राजा विचक्षणश्चन्द्रमाः । कौ० ४।४॥ - एतद्वै देवसोमं यश्चन्द्रमाः। ऐ०७।११।। चन्द्रमा वा अस्य (सोमस्य) दिवि श्रव उत्तमम् (यजु०१२। ११३ ॥) श०७।३।१।४६ ॥ यदुद्रश्चन्द्रमास्तेन । कौ०६।७॥ (प्रजापतिः)तं ( रुद्रं ) अनधीन्महान्देवो ऽसीति । तघदस्य तमामाकरोचन्द्रमास्तद्रूपमभवत्प्रजापतिः चन्द्रमाः प्रजा. पतिर्वै महान्देवः । श०६।१।३। १६॥ (इन्द्रः) तं (वृत्रं) द्वेधान्वभिनत्तस्य यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमा:प्रजा उदरेणाविध्यत्। श०१।६।३।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy