SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ( १६५ ) चतुर्होता सोमो वै चतुर्होता । तै० २ । ३ । १ । १ ॥ याम् । तै० ३ | १२ | ५ | १ ॥ पृथिवी होता सोमश्चतुर्होतॄणां होता । तै० २ । ३ । ५ । ६ ॥ सोमवतुर्होत्रा । तै० २ | २ | ६ |४॥ यशो वै चतुर्होता । तै० २ । २ । ६ । २ ॥ 1 दर्श पूर्णमासी चतुर्होतुः (निदानम् ) । तै०२ । २ । ११ । ६ ॥ या इदं किञ्च । तत्सर्वं चतुर्होतारः । २ । ३ । ५ । ५ ॥ 19 चतुष्टोमः यच्चतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुः स्तोमस्तं चतुःस्तोमं संतं चतुष्टोममित्याचक्षते । ऐ० ३ । ४३ ॥ प्रतिष्ठा चतुष्टोमः । श० ८ | १ | ४ | २६ ॥ प्रतिष्ठा वै चतुष्टोमः । तां० ६ । ३ । १६ ॥ परमश्वतुष्टोमः स्तोमानाम् । श० १३ । ३ । ३ । १ ॥ अन्तश्चतुष्टोम स्तोमानाम् । तां० २१ । ४ । ६ ॥ सरघा वा अश्वस्य लक्ध्याबृहत्तद्देवाश्चतुष्टोमेन प्रत्यदधुर्य्यश्रतुष्टोमो भवत्यश्वस्य सर्वत्वाय । तां० २१ । ४ । ४॥ "धनं चतुष्टोमः” शब्दमपि पश्यत । 1 चतुष्पथम् एतख वा अस्य (रुद्रस्य) जान्धितं प्रज्ञातमवसानं यचतुष्पथम् । श० २ । ६ । २ । ७ ॥ चतुष्पाद् चतुष्पादः पशवः । गो० उ० १।४ ॥ ३ । १६ ॥ तै० २ । १।३।५ ॥ در 33 99 "" " "1 99 "" " 99 " , 20 22 चतुष्पादाः पशवः । तां० ३ । ८ । ३ ॥ तपादा वै पशवः । ऐ० २ | १८ || ३ | ३१ ॥ ५३ ॥ ५ । १७ ॥ ५ । १६ ॥ चतुष्टया २८ । १० ॥ २६ ॥ ८ ॥ तस्माद् द्विपाचतुष्पादमन्ति । तै० २ । १ । ३ ।६ ॥ ३।६। १२ । ३ ॥ चतुस्त्रिणः (स्तोमः ) तस्य चतुस्त्रियो ऽग्निष्टोमः प्रजापतिश्चतुस्त्रिभं शो देवतानाम् । तां० २२ । ७ ॥ ५ ॥ अभ्यश्चतुस्त्रिंशो दक्षिणानां प्रजापतिश्चतुखि 12 चतुस्त्रिशः ] वै पशवो ऽथो Jain Education International 'चतुष्पादाः | कौ० For Private & Personal Use Only ० १६ । ३, ११ ॥ www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy