SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (१६७ ) चन्द्रमा चन्द्रमा: अर्थेष एव पुत्रो यश्चन्द्रमाः।०१।६।४। १३, १८॥ , चन्द्रमा एव मन्थी। श०४।२।१।१॥ .. चन्द्रमा वै घरेण्यम्। जै० उ०४।२८।१॥ ,, चन्द्रमा द्विपासस्य पूर्वपक्षापरपक्षी पादौ । गो० पू०२ ॥ चन्द्रमा बै पञ्चदशः । एष हि पञ्चदश्यामपक्षीयते पश्चदश्यामापूर्यते । ते० १ । ५। १०।५॥ अथो चन्द्रमा वै भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तधत्तमाह भान्त इति भाति हि चन्द्रमाः। श० ।४।१।१०॥ षोडशकलो वै चन्द्रमाः । ष०४।६॥ , एतद देवसत्यं यचन्द्रमाः । कौ० ३।१॥ , चन्द्रमाः पुनरमुः। तै०२।५।७।३॥ , चन्द्रमा बै जायते पुनः । ०३।।५।४॥ मनो मे रेतो मे प्रजा मे पुनस्सम्भूतिमें तन्मे त्वयि (चन्द्रमसि)। जै० उ०३।२७ । १४॥ नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवत्सरस्य प्रतिष्ठा । ते. ३।११।१।१३॥ चन्द्रमा अस्यादित्ये धितः । नक्षत्राणां प्रतिष्ठा । तै० ३ ॥ ११ ॥ [सूर्यरश्मिः (यजु०१८ । ४०) चन्द्रमाः] सूर्यस्येव हि चन्द्र मसो रश्मयः । श०६।४।१।९॥ ,, चन्द्रमा एव सविता । गो० पू०१॥ ३३ ॥ , चन्द्रमा मे मनसि थितः। ते ३।१०।। ५ ॥ तपसन्मनश्चन्द्रमास्सः। जै० उ०१।२८।५॥ , मथ यत्तन्मन पासीत् स चन्द्रमा अभवत् । जै० उ०२। २॥ यसम्मन एष स चन्द्रमाः ।श०१०।३।३।७॥ ,, मनश्चन्द्रमाः। जै० उ०३।२६॥ ,, एष थे (चन्द्रमाः) रेतः। श०६।१।२।४॥ ,, स (चन्द्रमाः) वै देवानां वस्वन्न टेषाम् । श०॥६५॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy