SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चतुर्होता] (१६४) चतुर्थमहः वैराज हि चतुर्थमहः । को० २६ ॥ ५॥ , आनुष्टुभमेतदहर्यचतुर्थम् । ता० १२ । । - ॥१२॥६॥६॥ , जनबद्वा एतदर्यचतुर्थमन्त्रायलनयति विराजजनयत्येकवि शस्तोमानयति । तां० १२।७।६॥ १२।८।२॥ प्रायतमिव बै चतुर्थमहः । तां० १२।१०।१॥ चतुर्थी चितिः यह एष चतुर्थी चितिः। श० - १७।४।१५ ॥ , यध्वं मध्यादवाचीनं प्रीभ्यस्तचतुर्थी चितिः । श० ।७।४।२१॥ चतुर्विशः (स्तोमः) चतुर्विश एव स्तोमो भवति तेजसे ब्रह्मवर्ष. साय । तां०१५ । ११ । १६ ॥ तेजश्चतुर्विश स्तोमानाम् । तां० १५ । १०।६ ॥ चतुर्विशो वै संवत्सरो ऽन्नं पञ्चविशम् । तां० ४।२।५ ॥ " योनिश्चतुर्विशः "शब्दमपि पश्यत। चतुर्विशम् ( अहः ) चतुर्विशः स्तोमो भवति तचतुर्विशस्य चतुर्षिशत्वं चतुर्विशतिर्वा अर्धमासाः । अर्धमासश एव तत्सं वत्सरमारभन्ते । ऐ०४ । १२ ॥ , मुखं वा एतत्संवत्सरस्थ यश्चतुर्विशम् । कौ०१६॥ चतुर्होता तस्मै (ब्रह्मणे) चतुर्थ इतः प्रत्यशृणोत् । स चतुईतो ऽभवत् । चतुईतो ह वै नामैषः । तं वा एतं चतुईत सन्तं चतुोंतेत्याचक्षते परोक्षण परोक्षप्रिया इव हि देवाः । ते. २।३ । ११ ॥४॥ यदेवेषु चतुर्धा होतारः । तेन चतु:तारः। तस्माचतुर्हातार उच्यन्ते । तचतुझेतृणां चतुझेतृत्वम् । तै०२।३।१।१॥ , एतद्वै देवानां परमं गुणं ब्रह्म यचतु:तारः । ० २।२। १।४।२।२।६।३॥ , ब्रह्मवै चतुहोतारः। तै०३।१२।५।१॥ , देवानामेव तपक्षियं गुछ नाम यचतुहौंतारः।ऐ०५॥ २३ ॥ प्रजापति चतुर्होता । तै०२।३।३।५॥ ॥ इन्द्रो वै चतु)ता । ०२।३।१।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy