SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ (१६३) चतुर्थम् ] चतुः चक्षुरध्वर्युः । गो० उ०५।४॥ , चतुर्वं यास्याध्वर्युः। श०१४।६।१।६॥ , चक्षुरवोद्वाता । गो० पू०२ । १० (११) । , चक्षुब्रह्मा । तै०२।१।५।९॥ " चतुर्वे ब्रह्म । श०१४।६।१०।८॥ , चक्षुर्ब्रह्म । गो०पू०२।१० (११) ॥ चतुर्देवः । गो० पू० २। १० (११) ॥ यद्वै चक्षुस्तद्धिरण्यम् । गो० पू० २।२१ ॥ , सूर्यो मे चक्षुषि श्रितः। ते० ३।१०। । ५ ॥ चक्षुरादित्यः। जै० उ०३।२।७॥ , तत्तचक्षुरादित्यस्सः । जै० उ०१।२८।७॥ ,, यत्तश्चक्षुरसौ स आदित्यः । श० १० । ३। ३ । ७॥ , अर्कश्चक्षुस्तदसौ सूर्यः । तै०१।१।७१२॥ ,, चक्षुर्वाऽ अपां क्षयस्तत्र हि सर्वदैवापः क्षियन्ति । श० ७ । ५।२।५४॥ , चतुरेव चरणं चक्षुषा मयमात्मा चरति । श०१०।३।५॥७॥ , चतुरुणिक । श० १० । ३।१।१॥ ., श्रेष्टुभं चक्षुः । तां० २० । १६ ॥ ५ ॥ , चतुर्वे प्रतिष्ठा । श०१४।६।२१३॥ , चतुर्वाव सानो ऽपचितिः । जै० उ०१। ३६।५॥ , चतुर्यशः । श०१२।३।४।१०॥ , चतुरेव यशः । गो० पू० ५। १५ ॥ चतुःसूक्तिः । यजु०३८ । २०) एष वै चतुःसक्तिर्य एष (सूर्यः) तपति दिशो होतस्य सकयः । श० १४।३। १।१७॥ बतुरुत्तराणि छन्दांसि पशवो वै चतुरुत्तराणि छन्दासि। तां० ।। ४।६॥ सतुषम् यत चतुर्थ तत्तुरीयम् । श०४।१।३। १४ ॥ ५।२।४। १३ ॥ १४।।१५। ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy