________________
( १६२) श्रौतसूत्रे १६ । २॥१२॥ तथैव-आश्वलायनश्रौतसूत्रे १०।७।४॥)। कौ० ३० । ६॥
चम् वज़ोवै चक्रम् । तै०१।४।४।१०।। बन्नुः चक्षुर्वा श्रुतं तस्माधतरो विषदमानयोराहाहमनुष्ठया चक्षुषा
दर्शमिति तस्य धधति । ऐ०२॥४०॥ , सत्यं वै धनुः सत्य हि चै चक्षुस्तस्माद्यदिवानी द्वौ विषद
मानावेयातामहमदर्शमहमश्रौषमिति य एष ब्यावहमदर्शमिति
तस्माऽ एष श्रध्यामा श०१।३।१।२७॥ , एतख मनुष्येषु सत्यं निहितं यश्चक्षुः। ऐ०१।६॥ , पतके मनुष्येषु सत्यं यचतुः । गो० उ०२।२३ ॥ , सत्यं वै चनुः । श० ४।२।१।१६ ॥ , चतुबै सत्यम् । तै० ३।३।५।२॥ , वनिवित् । जै० उ०३।४।३॥ , तस्मादेकं सचढेधा । ऐ०२॥ ३२॥
त्रिवृद्ध चतुः शुक्रं कृष्णं लोहितमिति । कौ० ३।५॥ , तस्माद विमपं चक्षुः कृष्णमन्यच्छुकमन्यत् । ष०२१२॥ ,, चक्षुईदये (थितम् )। तै० ३।१०।- 1५॥
शश्वर रेतसः सिक्तस्य चतुषी एव प्रथमे सम्भवतः । श० ४।२।१।२८॥ चक्षुः पुरुषस्य प्रथम सम्भवतः सम्भवति । ऐ०३ ॥२॥ चक्षुर्वं रुक् । श०६।३।३ । ११॥
चक्ष विचक्षणं चक्षषा हि विपश्यति । कौ०७।३ ॥ , चतुर्वै विचक्षणं वि होनेन पश्यतीति । ऐ०१।६॥ , यश्चक्षुः स बृहस्पतिः। गो० उ०४।११ ॥
चक्षुर्वै जमदग्निषिः ( यजु० १३ १५६) यदेनेन जगत्पश्य
त्यथो मनुते तस्माचक्षर्जमदग्निषिः । श०८।१।२ । ३ ।। ,, चक्षुषी वै रौहिणी ( पुरोडाशौ)। श० १४ । २।१।५॥ , चतुर्मैत्रावरुणः । कौ० १३॥ ५॥ " चतुश्च मनश्च मैत्रावरुणः । ऐ०२॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org