SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [गृहपतिः (१५२ ) गार्हपत्या चितिः योनि गार्हपत्या चितिः। श०७।१।१।८॥८। ६।३। । गिरश्छन्दः (यजु० १५। ५) अन्नं वै गिरश्छन्दः। श०८।५।२।५॥ गिरिः तस्य (वृत्रस्य ) एतच्छरीरं यद्रियो यदश्मानः । श० ३।४। ३॥ १३ ॥३।३।४।२॥४।२।५।१५ ॥ गिर्वा इन्द्रो वै गिर्वा । श०३।६।१ । २४ ॥ गीः (यजु० १२ । ६८) वाग्वै गीः। श०७।२।२।५॥ ,, विशो गिरः। श० ३।६।१ । २४॥ गुग्गुलु तस्य (अग्नेः) यन्मार्थसमासीत्तद गुग्गुरुवभवत् । तां० २४॥ १३ ॥ ५॥ ("गुल्गुलु" शब्दमपि पश्यत) गुदः प्राणो वै गुदः । श०३।८।४।३॥ गुग्गुलु मास हैवास्य (अग्नेः) गुल्गुलु । श० ३।५।२।१६॥ ("गुग्गुलु" शब्दमपि पश्यत) गर्दः (सामविशेषः) गौपायनानां वै सत्रमासीनानां किरातकुल्यावसुर माये अन्तःपरिध्यसून प्राकिरतान्ते ऽग्ने त्वन्नो अन्तम इत्यग्निमुपासीदछस्तेनासूनस्पृण्वस्तद्वाव ते तबकामयंत कामसनि साम गूईः काम मेवैतेनावरुन्धे । तां०१३।१२।५॥ गृभीत: (यजु० १७ ॥ ५४) गृभीत इति धारित इत्येतत्। श०६।२। ३६॥ गृहपतिः असावेव गृहपतिर्यो ऽसौ (सूर्यः) तपत्येष (सूर्यः) हि गृहाणां पतिस्तस्यर्तव एव गृहाः। कौ० २७ ॥ ५ ॥ , असौ वै गृहपतिर्यो ऽसौ (सूर्यः) तपत्येष (सूर्यः) पतिर्भ तो गृहाः। ऐ० ५। २५॥ अयं वै (पृथिवी-)लोको गृहपतिः। श०१२। १।१।१॥ गो०पू०४।१॥ अथ यदग्निं गृहपतिमन्ततो यजति । कौ० ३॥8॥ अग्निहपतिरिति हैक बाहुः सोऽस्य लोकस्य (पृथिव्याः) गृहपतिः । ऐ०५।२५॥ , तप आसीद् गृहपतिः। तै० ३ । १२ । ६।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy